________________
२९२
आचारागसूत्रम् H८/६/२३५ तथाऽल्पावश्ययाये-अघस्तनोपरितनावश्यायविषुड्वर्जित,तथाऽल्पोदके मौमान्तरिक्षोदकरहिते, तथोत्तिङ्गपनकोदकमृत्तिकामईटसन्तानरहिते, तत्रोत्तिा:-पिपीलिकासन्तानकः पनकोभूम्यादावुल्लिविशेषः उदकमृत्तिका-अचिराकायार्दीकृतामृत्तिकामर्कटसन्तानको लूतातन्तुजालं, तदेवम्मूते महास्थण्डिले तृणानि संस्तरेत, किं कृत्वा?
तत् स्थण्डिलं चक्षुषा प्रत्युपेक्ष्य २, वीप्सया भूशभावमाह, एवं रजोहरणादिना प्रमृज्य २,अत्रापिवीप्सयाभूशार्थतासूचिता, संस्तीर्यचतृणान्युचारप्रस्रवणभूमिचप्रत्युपेक्ष्यपूर्वाभिमुखसंस्तारकगतः करतलललाटस्पर्शिधृतरजोहरणः कृतसिद्धनमस्कारः आवर्तितपश्चनमस्कारोऽत्रापि समये अपिशब्दादन्यत्र वा समये 'इत्वर मिति पादपोपगमनापेक्षया नियतदेशप्रचाराभ्युपगमादिङ्गितमरणमुच्यते, न तु पुनरित्वरं साकारं प्रत्याख्यानं, साकारप्रत्याख्यानस्यान्यस्मित्रपिकाले जिनकल्पिकादेरसम्मवात, किंपुनर्यावत्कथिकभक्त-प्रत्याख्यानावसरइति, इत्वरं हि रोगातुरः श्रावको विधत्ते, तद्यथा यद्यहमस्माद्रोगात् पञ्चटषैर- होभिर्मुक्तः स्यां ततो मोक्ष्ये, नान्यथेत्यादि, तदेवमित्वरम् इङ्गित्तमरणधृतिसंहननादिबलोपेतःस्वकृतत्वग्वर्तनादिक्रियो यावजीवं चतुर्विधाहारनियमं कुर्यादिति, उक्तंच॥१॥ “पञ्चक्खइआहारंचउब्विहं नियमओ गुरुसमीवे।
इंगियदेसंमितहा चिटुंपिहु नियमओ कुणइ ॥२॥ उन्चत्तइ परिअत्तइकाइगमाईऽविअप्पणा कुणइ।
सव्वमिह अप्पणचिअणअन्नजोगेण घितिबलिओ" तच्चेङ्गितमरणं किम्भूतं किम्भूतश्च प्रतिपद्यत इत्याह-तद् इङ्गित्तमरणंसयो हितं सत्यं, - सुगतिगमनाविसंवादनात्सर्वज्ञोपदेशाच सत्यं तथ्यं, तथा स्वतोऽपि सत्यं वदितुंशीलमस्येति सत्यवादी, यावजीवं यथोक्तानुष्ठानद्ययाऽऽरोपितप्रतिज्ञाभारनिर्वहणादित्यर्थः, तथा ओजः' रागद्वेषरहितः, तथा 'तीर्णः संसारसागरं माविनिमूतवदुपचारातीर्णवत्तीर्णइत्यर्थः, तथा छित्रा' अपनीता कयं कथमपिया कथा रागकथादिका विकयारूपायेन स छिनकयंकयः, यदिवा कथमहमिङ्गित्तमरणप्रतिज्ञा निर्वहिष्ये इत्येवंरूपा या कथा सा छिना येन स छिन्त्रकथंकथः, दुष्करानुष्ठानविधायी हि कथंकयी भवति, सतुपुनर्महापुरुषतया नव्याकुलतामियादिति,
तथाआ समन्तादतीवइताज्ञातापरिच्छिनाजीवादयोऽर्यायनसोऽयमातीतार्थ आदत्तार्थी वा, यदिवाऽतीताः-सामस्त्येनातिक्रान्ता-अर्याः-प्रयोजनानियस्यसतथा,उपरतव्यापारइत्यर्थः, तथा आ-समन्तादतीव इतो गतोऽनाधनते संसारे आतीतः न आतीतः अनातीतः, अनादत्तो वा संसारो येन स तथा, संसारार्णवपारगामीत्यर्थः स एवम्भूत इङ्गित्तमरणं प्रतिपद्यते, विधिना 'त्यक्त्वा' प्रोज्झय स्वयमेव मिद्यते इति भिदुरं-प्रतिक्षणविशरारूं
'कायं कर्मवशाद्गृहीतमौदारिकंशरीरंत्यक्त्वा, तथा संविधूय परीषहोपसर्गान्प्रमथ्य 'विरूपरूपान् नानाप्रकारान् सोटा 'अस्मिन् सर्वज्ञप्रणीत आगमे विम्मणतया विश्वासास्पदे तदुक्ताविसंवादाध्यवसायेन भैरवं भयानकमनुष्ठानं क्लीबैर्दुरध्यवसमिक्तिमरणाख्यमनुचीर्णवानअनुष्ठितवानिति, तच्च तेन यद्यपि रोगातुरतया व्यधायि तथापि तत्कालपर्यायागततुल्यफलमितिदर्शयितुमाह-तत्रापि रोगपीडाऽऽहितेङ्गित्तमरणाभ्युपगमेऽपि,न केवतं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org