________________
श्रुतस्कन्धः-१, अध्ययनं-५, उपोद्घातः
२०५ प्रागुपन्यस्तं ध्ढेन अनन्यमनस्केनतीर्थिकदम्भप्रतारणाक्षोभ्येन ग्राह्यं, तदेवशझापदव्युदासकार्य गाथाशकलेन दर्शयति-अस्ति जीवः अस्य च पदार्थानामादावुपन्यासाजीवपदार्थस्य च प्राधान्यादुपलक्षणार्थत्वाद्वा शेषपदार्थग्रहणं, अस्ति-विद्यते जीवितवान् जीवति जीविष्यतीति वाजीवः शुभाशुभफलभोक्तेति, स च प्रत्यकक्ष एवाहप्रत्यसाध्यः, इच्छाद्वेषप्रयलादिकार्यानुमानसाध्योवा,
तथाअजीवाअपिधर्माधर्माकाशपुद्गला गतिस्थितित्यवगाहद्वयणुकादिस्कन्धहेतवः सन्ति, एवमानवसंवरबन्धनिर्जरा अपि विद्यन्ते, प्रधानपुरुषार्थत्वाद् आद्यन्तग्रहणे मध्यग्रहणस्यावश्यंभावित्वादाचं जीवपदार्थं साक्षादुपन्यस्यान्त्यं मोक्षपदार्थमुपन्यस्यति-परमं च तत्पदं च परमपदं, तचास्तीति सम्बन्ध इति, अस्ति मोक्षः शुद्धपदवाच्यत्वाद् बन्धस्य सप्रतिपक्षत्वान्मोक्षाविनामावित्वाद्वा बन्धस्येति, सत्यपि मोक्षे यदि तदवाप्तावुपायो न स्यात्ततो जनाः किं कुर्युरित्यतस्तत्कारणास्तित्वं दर्शयति-'यतना'यलो रागद्वेषु, रागद्वेषोपशमाद्यः संयमोऽसावप्यस्तीति । तदेवं सति जीवे परमपदे च शङ्कापदव्युदासेन ज्ञानादिकं सारपदं एंटेन ग्राहमिति गाथार्थः।। ततोऽप्यपरापरसारप्रकर्षगतिरस्तीति दर्शयनुपक्षेपमाहनि. [२४४] लोगस्स उ को सारो? तस्सयसारस्स को हवइ सारो? |
तस्सयसारो सारंजइजाणसि पच्छिओ साह ।। वृ. 'लोकस्य चतुर्दशरज्वात्मकस्य कः सारः ?, तस्यापि सारस्य कोऽपरः सारः?, तस्यापिसारसारस्यसारंयदिजानासिततः पुष्टधेमया कथयेतिगाथार्थः ॥प्रश्नप्रतिवचनार्थमाहनि. [२४५] लोगस्स सार धम्मो धम्मपि य नाणसारियं बिति ।
नाणं संजमसारं संजमसारंच निव्वाणं॥ वृ.समस्तस्यापिलोकस्यतावद्धर्मःसारो,धर्ममपिज्ञानसारंब्रुवते, ज्ञानमपिसंयमसारं, संयमस्यापि सारभूतं निव्वाणमिति गाथार्थः । उक्तो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमे सूत्रमुच्चारयितव्यं, तच्चेदम्
-अध्ययन-५ उद्देशकः१:मू. (१५४) आवंती केयावंती लोयंसि विप्परामुसंति अट्ठाए अणट्ठाए, एएसुचेव विप्परामुसंति, गुरु से कामा, तओ से मारते, जओ से मारते तओ से दूरे, नेव से अंतो नेव दूरे
वृ. 'आवन्ती त्तियावन्तो जीवामनुष्या असंयतावास्युः, केआवंति'त्तिकेचन लोके चतुर्दशरज्वात्मकेगृहस्थान्यतीर्थिकलोकेवाषड्जीवनिकायानआरम्भप्रकृत्ताविविधम् अनेकप्रकार विषयाभिलाषितया 'परामृशन्ति' उपतापयन्ति, दण्डकशताडनादिभिर्घातयन्तीत्यर्थः, किमर्थं विपरामृशन्तीति दर्शयति- अर्थाय' अर्थार्थ अर्थाद्वा अर्थः-प्रयोजनं धर्मार्थकामरूपं, कर्मणि ल्यब्लोपे पञ्चमी, अर्थमुद्दिश्य-प्रयोजनमुप्रेक्ष्य प्राणिनोघातयन्ति, तथाहि-धर्मानिमित्तं शौचा) पृथिवीकार्य समारभन्ते, अर्थार्थं कृष्यादि । करोति, कामार्थमाभरणादि, एवं शेषेष्वपि कायेषु यथायोगं वाच्यं,
अनर्थाद्वा-प्रयोजनमनुद्दिश्यैव तच्छीलतयैव मृगयाद्याः प्राण्युपघातकारिणीः क्रियाः
"पवन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org