________________
८२
आचारान सूत्रम् १/-19/७/५७ ॥९॥ पासंडिओ जहुत्ते न वट्टइ अत्तणो य आयारे ।
पक्खिवह खारमज्झे खइत्ता गोदोहमेत्तस्स। ॥१०॥ दणऽहिवसेसे ते पुरिसेअलियरोसरत्तच्छो ।
सेहं आलोयंतो राया तो भणइ आयरियं ।। ॥११॥ तुम्हवि कोऽविपमादी? सासेमि तंपि नस्थि भणइ गुरू ।
जइ होही तो साहे तुम्हे चिय तस्स जाणिहिह ।। ॥१२॥ सेहो गए निवंभी भणई ते साहुणोउ ण पुणत्ति।
होहं पमायसीलो तुम्हं सरणागओ धणियं ।। ॥१३॥ जइ पुण होज्ज पमाओ पुणो ममं सड्ढभावरहियस्स ।
तुम्ह गुणेहिं सुविहिय ! तो सावगरक्खसा मुच्चे ।। ॥१४॥ आयंकभओविग्गो ताहे सो निच्चउज्जुओ जाओ।
कोवियमती य समए रण्णा मरिसाविओ पच्छा ।। ॥१५॥ दव्वायंकादंसी अत्ताणं सव्वहा नियत्तेइ।
अहियारंभाउ सया जह सीसो धम्मधोसस्स ॥ भावातङ्कादर्शीतुनरकतिर्यङ्मनुष्यामरभवेषु प्रियविप्रयोगादिशारीमानसातङ्कभीत्या न प्रवर्तते वायुसमारम्भे, अपित्वहितमेतद्वायुसमारम्भणमिति मत्वा परिहरति, अतोय आतङ्कदर्शी भवति विमलविवेकभावात् स वायुसमारम्भस्य जुगुप्सायांप्रभुः, हिताहितप्राप्ति-परिहारानुष्ठानप्रवृत्तेः, तदन्यैवंविधपुरुषवदिति।वायुकायसमारम्भनिवृत्तेः कारणमाह-'जे अज्झत्य'मित्यादि, आत्मानमधिकृत्य यद्वर्त्तते तदध्यात्म, तच्च सुखदुःखादि, तद्योजानाति-अवबुध्यते स्वरूपतोऽवगच्छतीत्यर्थः, स बहिरपि प्राणिगणं वायुकायादिकं जानाति, यथैषोऽपि हि सुखाभिलाषी दुःखाचोद्विजते, यथा मयि दुःखमापतितमतिकटुकमसद्वेद्यकर्मोदयादशुभफलं स्वानुभवसिद्धं एवं यो वेत्ति स्वात्मनि सुखं च सद्वेद्यकर्मोदयात् शुभफलमेवं च योऽवगच्छति स खल्वध्यात्म जानाति, एवं च योऽध्यात्मवेदी स बहिर्व्यवस्थितवायुकायादिप्राणिगणस्यापि नानाविधोपक्रमजनितं स्वपरसमत्थं च शरीरमनःसमाश्रयं दुःखं सुखं वा वेत्ति, स्वप्रत्यक्षतया परत्राप्यनुमीयते, यस्य पुनः स्वात्मन्येव विज्ञानमेवंविधं न समस्ति कुतस्तस्य बाहिर्व्यवस्थितवायुकायादिष्वपेक्षा?, यश्च बहिर्जानाति सोऽध्यात्म यथावदवैति, इतरेतराव्यभिचारादिति । परात्मपरिज्ञानाच यद्विधेयंतदर्शयितुमाह - 'एयंतुलमन्नेसिमित्यादि, एतांतुलां यथोक्तलक्षणाम् अन्वेषयेद्-गवेषयेदिति, का पुनरसौ तुला?, यथाऽऽत्मानं सर्वथा सुखाभिलाषितया रक्षसि तथाऽपरमपिरक्ष, यथा परंतथाऽऽत्मानमित्येतांतुलांतुलितस्वपरसुखदुःखानुभवोऽन्वेषयेद्एवं कुर्यादित्यर्थः, उक्तंच -- ॥१॥ “कटेण कंटएण व पाए विद्धस्स वेयणट्टस्स।
जह होइ अनिव्वाणी सव्वत्थ जिएसुतंजाण ।।" ॥२॥ (तथा) "मरिष्यामीति यद् दुःखं, पुरुषोस्योपजायते ।
शक्यस्तेनानुमानेन, परोऽपि परिरक्षितुम् ॥"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org