SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययनं-८, उद्देशका५ स्वादयिष्यामीतितथाऽपर आहृत्य प्रतिज्ञामेवम्भूतां, तद्यथा-नापरनिमित्तमन्वीक्षिष्याम्याहारादिकमाहतं चान्येन स्वादयिष्यामीति ३, तथाऽपर आहत्य प्रतिज्ञामेवम्भूतां, तद्यथानान्वीक्षिष्वेऽपरनिमित्तमाहारादिकं नाप्याहृतमन्येन स्वादयिष्यामीति ४, एवम्भूतांचनानाप्रकारांप्रतिज्ञांगृहीत्वा कुतश्चिद्ग्लायमानोऽपिजीवितपरित्यागंकुर्यात, न पुनः प्रतिज्ञालोपमिति । अमुमेवार्थमुपसंहारद्वारेण दर्शयितुमाह-एवम्' उक्तविधिना 'स' भिक्षुरवगततत्त्वः शरीरादिनिष्पिपासुः यथाकीर्ततमेव धर्मम्-उक्तस्वरूपं सम्यगभिजानन्आसेवनापरिज्ञया आसेवमानः, तथा लाघविकमागमयन्नित्यादि यचतुर्थोद्देशकेऽभिहितं तदत्र वाच्यमिति, तथा 'शान्तः' कषायोपशमाच्छ्रान्तोवाअनादिसंसारपर्यटनाविरतःसावधानुष्ठानात् शोभनाः समाहृता-गृहीता लेश्याः-अन्तःकरणवृत्तयस्तैजसीप्रभृतयो वायेन स सुसमाहतलेश्यः, एवम्भूतः सन् पूर्वगृहीतप्रतिज्ञापालनासमर्थो ग्लानभावोपगतस्तपसा रोगातङ्केन वा प्रतिज्ञालोपमकुर्वन् शरीरपरित्यागायभक्तप्रत्याख्यानं कुर्यात्, 'तत्रापि' भक्तपरिज्ञायामपि तस्य' कालपर्यायेणानागतायामपि कालपर्याय एव निष्पादितशिष्यस्य संलिखितदेहस्ययःकालपर्यायोमृत्योरवसरोऽत्रापि ग्लानावसरेऽसावेव कालपर्याय इति, कर्मनिर्जराया उभयत्र समानत्वात, स भिक्षुस्तत्र-ग्लानतयाऽनशनविधाने व्यन्तिकारकः-कर्मक्षयविधायीति । उद्देशकार्थमुप सञ्जिहीर्षुराह-सर्वं पूर्ववद् । अध्ययनं-८-उद्देशकः-५ समाप्तः -: अध्ययनं-८-उद्देशकः-६:दृ. उक्तः पञ्चमोद्देशकः, साम्प्रतंषष्ठ आरभ्यते, अस्यचामभिसम्बन्धः-इहानन्तरोद्देशके ग्लानतया भक्तप्रत्याख्यानमुक्तम्, इह धृतिसंहननादिबलोपेत एकत्वभावनांभावयनिङ्गितमरणं कुर्यादित्येतप्रतिपाद्यत इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादौ सूत्रानुगमे सूत्रमुधारणीयं, तच्चेदम् मू. (२३१) जे भिक्खू एगेण वत्येण परिवुसिए पायाबिईएण, तस्स शं नो एवं भवइबिइयं वत्थं जाइस्सामि, से अहेसणिज्जं वत्थं जाइजा अहापरिग्गहियं वत्यं धारिञा जाव गिम्हे पडिवन्ने अहापरिजुनंवत्थं परिट्ठिवि जा रत्ता अदुवाएगसाडे अदुवाअवेले लावियं आगममाणे जाव सम्मत्तमेव समभिजाणीया। वृ.गतार्थं ।। तस्य च भिक्षोरभिग्रहविशेषात्सपात्रमेकं वस्त्रंधारयतः परिकर्मितमतेर्लधुकर्मतया एकत्वमावनाऽध्यवसायः स्यादिति दर्शयितुमाह मू. (२३२) जस्स णं भिक्खुस्स एवं भवइ-एगे अहमंसि न मे अस्थि कोइ न याहमवि कस्सवि, एवंसेएगागिणमेवअप्पाणंसमभिजाणिज्जा, लाघवियंआगममाणेतवेसेअभिसमन्नागए भवइ जाव समभिजाणिया। वृ. ‘णम्' इति वाक्यालङ्कारे, यस्य भिक्षोः “एव'मिति वक्ष्यमाणं भवति, तद्यथाएकोऽहमस्मि संसारे पर्यटतो न मे पारमार्थिक उपकारकर्तृत्वे द्वितीयोऽस्ति, न चाहमन्यस्य दुःखापनयनतः कस्यचिद् द्वितीय इति, स्वकृतकर्मफलेश्वरत्वाप्राणिनां, एवमसौ साधुरेकाकिनमेत्मानम्-अन्तरात्मानं सम्यगभिजानीयात्, नास्यात्मनो नरकादिदुःखत्राणतया [119 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy