________________
७४
॥१॥
आचारागसूत्रम् १/-19/६/- [नि. १५५] -एवमेते चतुरशीतियोनिलक्षा भवन्ति, तथा कुलपरिमाणं
'कुलकोडिसयसहस्सा बत्तीसढ़नव य पणवीसा ।
एगिदियबितिइंदियचउरिदियहरियकायाणं ।। ॥२॥ अद्धत्तेरस बारस दस दस नवचेव कोडिलक्खाई।
जलयरपक्खिचउप्पयउरभुयपरिसप्पजीवाणं ।। ॥३॥ पणुवीसं छब्बीसंच सयसहस्साईनारयसुराणं ।
बारसय सयसहस्सा कुलकोडीणं मणुस्साणं॥ ॥४॥ एगा कोडाकोडी सत्तानउतिं च सयसहस्साई।
पञ्चासंच सहस्सा कुलकोडीणं मुणेयव्वा ।। अङ्कतोऽपि १९७५००००००००००० सकलकुलसङग्रहोऽयंबोद्धव्य इति ।।उक्तां प्ररूपणा, तदनन्तरं लक्षणद्वारमाहनि. [१५६] दंसणनाणचरित्ते चरियाचरिए अदानलाभे।
उवभोगभोगवीरिय इंदियाविसए यलद्धी य ।। नि. [१५७]उवओगजोगअज्झवसाणे वीसुंच लद्धि ओदङ्गया(णं उदया)।
अट्टविहोदय लेसा सन्नुसासे कसाए अ॥ वृ. 'दर्शन' सामान्योपलब्धिरूपं चक्षुरचक्षुरवधिकेवलाख्यं, मत्यादीनि ज्ञानानि स्वपरपरिच्छेदिनो जीवस्य परिणामाः ज्ञानावरणविगमव्यक्तास्तत्त्वार्थपरिच्छेदाः, सामायिक
छेदोपस्थाप्यपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातानि चारित्रं, चारित्राचारित्रं देशविरतिः स्थूलप्राणातिपातादिनिवृत्तिलक्षणं श्रावकाणां, तथा दानलाभभोगोपभोगवीर्यश्रोत्रचक्षुर्धाणरसनस्पर्शनाख्याः दश लब्धयः जीवद्रव्याव्यभिचारिण्यो लक्षणं भवन्ति, तधोपयोगः-साकारोऽनाकारश्चाष्टचतुर्भेदः, योगो मनोवाकायाख्यस्त्रिधा, अध्यवसायाश्चानेकविधाः सूक्ष्माः मनःपरिणामसमुत्थाः, विष्वग-पृथग्लब्धीनामुदयाः-प्रादुर्भावाः क्षीरमध्वाम्नवादयः, ज्ञानावरणाद्यन्तरायावसानकर्माष्टकस्य स्वशक्तिपरिणाम उदयः, लेश्याः-कृष्णादिभेदाअशुभाः शुभाश्च कषाययोगपरिणामविशेषसमुत्थाः,संज्ञास्त्वाहारभयपरिग्रहमैथुनाख्याः,अथवादशभेदाः-अनन्तरोक्ताश्चतः क्रोधाद्याश्च चतनस्तथौधसंज्ञा लोकसंज्ञा घ, उच्छ्वासनिःश्वासौ प्राणापानौ, कषायाः कषःसंसार-स्तस्यायाःक्रोधादयोऽनन्तानुबन्ध्यादिभेदात्षोडशविधाः। एतानि गाथाद्वयोपन्यस्तानि द्वीन्द्रिया- दीनां लक्षणानि यथासम्भवमवगन्तव्यानीति, न चैवंविधलक्षणकलापसमुच्चयो घटादिष्वस्ति, तस्मात्तत्राचैतन्यमध्यवस्यन्ति विद्वांसः॥ ___ अभिहितलक्षणकलापोपसञ्जिहीर्षया तथा परिमाण-प्रतिपादनार्थं गाथामाह - नि. [१५८] लक्खणमेवं चेव उ पयरस्स असंखभागमित्ताउ ।
निक्खमणे य पवेसे एगाईयावि एमेव ॥ वृ.तुशब्दः पर्याप्तिवचनः, द्वीन्द्रियादिजीवानां लक्षणं-लिङ्गभेतावदेव दर्शनादि परिपूर्ण, नातोऽन्यदधिकमस्तीति।परिमाणंपुनः क्षेत्रतः संवर्तितलोकप्रतरासङ्घयेयभागवर्तिप्रदेशराशिपरिमाणासकायपर्याप्तका;, एतेचबादरतेजस्कायपर्याप्तकेभ्योऽसङ्ख्येयगुणाः,त्रसकायपर्याप्तकेभ्यस
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org