________________
३८८
आचाराङ्ग सूत्रम् २/१/३/१/४५३
मग्गओ दुरूहिज्जा नोनावाओ मज्झओ दुरूहिजा नो बाहाओ पगिझिय २ अंगुलियाए उद्दिसिय २ ओणमिय २ उन्नमिय २ निज्झाइजा । सेणं परो नावागओ नावागयं वइजा-आउसंतो! समा एयंतातुमनावं उक्कसाहिजा वावुक्कसाहि वा खिवाहि वा रज्जूयाए वा गहाय आकासाहि, नो से तं परिनं परिजाणिज्जा, तुसिणीओ उवेहिजा ।
सेणं परो नावागओ नावाग० वइ०-आउसं० नो संचाएसि तुमं नावं उक्कसित्तएवा ३ रज्जूयाए वा गहाय आकसित्तए वा आहर एयं नावाए रज्जूयं सयंचेवणं वयं नावं उक्कसिस्सामो वा जाव रज्जूए वा गहाय आकसिस्सामो, नो से तं प० तुसि०।
से णं प० आउसं एअंता तुमं नावं आलितेण वा पीढएण वा वंसेण वा बलएण वा अवलुएण वा वाहेहि, नो से तं प० तुसि०।
से णं परो० एवं ता तुम नावाए उदयं हत्येण वा पाएण वा मत्तेण वा पडिग्रहेण वा नावाउसिंचणेण वा उसिंचाहि, नो से तं० से णं परो० समणा ! एयं तुम नावाए उत्तिंग हत्थेण वा पाएण वा बाहुणा वा ऊरुणा वा उदरेण वा सीसेण वा कारण वा उस्सिंचणेण वा चेलेण वा मट्टियाए वा कुसपत्तएण वा कुर्विदएण वा पिहेहि, नो से तं०।
से भिक्खू वा २ नावाए उत्तिंगेण उदयं सवमाणं पेहाए उवरुवरि नावं कजलावेमाणिं पेहाए नो परंउवसंकमित्तु एवं बूया-आउसंतो! गाहावइ एयंते नावाए उदयं उत्तिंगेण आसवइ उवरुवरि नावा वा कज्जलावेइ, एयप्पगारं मणं वा वायं वा नो पुरओ कडु विहरिजा अप्पुस्सुए अबहिल्लेसे एगंतगएण अप्पाणं विउसेजा समाहीए, तओ सं० नावासंतारिमे व्यउदए आहारियं रीइज्जा, एयं खलु सया जइजासित्तिबेमि॥
वृ.स्पष्टं, नवरंनो नावोऽग्रभागमारुहेतु निर्यामकोपद्रवसम्भवात्, नावारोहिणां वा पुरतो नारोहेत्, पवर्तनाधिकरणसम्भवात्, तत्रस्थश्च नौव्यापारं नापरेण चोदितः कुर्यात्, नाप्यन्यं कारयेदिति । 'उत्तिंग'ति रन्ध्र 'कजलावेमाणं'ति प्लाव्यमानम् 'अप्पुस्सुएति अविमनस्कः शरीरोपकरणादौ मूर्छामकुर्वन् तस्मिंश्चोदके नावं गच्छन् ‘अहारिय' मिति यथाऽऽयं भवति तथा गच्छेद्, विशिष्टाध्यवसायो यायादित्यर्थ, एतत्तस्य भिक्षोः सामायमिति ।।
चूडा-१ अध्ययन-३ उद्देशकः-१ समाप्तः
-चूडा-१ अध्ययन-३ उद्देशकः-२:उक्तःप्रथमोद्देशकोऽधुना द्वितीयः समारभ्यते, अस्यचायमभिसम्बन्धः इहानन्तरोद्देशके नाविव्यवस्थितस्य विधिरभिहितस्तदिहापिस एवाभिधीयते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम्
मू. (४५४) से णं परो नावा० आउसंतो! समणा एवं ता तुंउत्तगंवा जाव चम्मछेयणगं वागिण्हाहि, एयाणि तुमं विरूवरूवाणि सत्यजायाणि धारेहि, एयंता तुमंदारगंवा पजेहि, नो से तं०॥
वृ. सः 'परः' गृहस्थादि वि व्यवस्थितस्तत्स्थमेव साधुमेव ब्रूयात्, तद्यथा-आयुष्मन्! श्रमण ! एतन्मदीयं तावच्छत्रकादि गृहाण, तथैतानि 'शस्त्रजातानि' आयुधविशेषान् धारय, तथा दारकाधुदकं पायय, इत्येतां परिज्ञां' प्रार्थनां परस्य न श्रृणुयादिति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org