________________
४२०
आधाराङ्ग सूत्रम् २/२/9/1४९८
द्रव्यनिषीथं नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्तं यद्रव्यं प्रच्छन्नं, क्षेत्रनिषीथं तु ब्रह्मलोकरिष्ठविमानपावर्तिन्यः कृष्णराजयो यस्मिन् वा क्षेत्रे तद्वयाख्यायते, कालनिषीथं कृष्णरजन्यो यत्र वा काले निषीथं व्याख्यायत इति, भावनिषीथं नोआगमत इदमेवाध्ययनम्, आगमैकदेशत्वात्, गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्
मू. (१९८) से भिक्खू वा २ अभिकं० निसीहियं फासुयं गमणाए, से पुण निसीहियं जाणिजा-सअंडं तह० अफा० नो चेइस्सामि।
से भिक्खू० अभिकंखेजा निसीहियं गमणाए, से पुण नि० अप्पपाणं अप्पबीयं जाव संताणयंतह निसीहियं फासुयं चेइस्सामि, एवं सिजागमेणं नेयव्वं जाव उदयप्पसूयाई।
जे तत्थ दुवग्गा तिवग्गा चउवग्गा पंचवग्गा वा अभिसंधारिति निसीहियंगमणाए ते नो अन्नमन्नस्स कायं आलिंगिज वा विलिंगिज वा चुंबिज वा दंतेहिं वा नहेहिं वा अछिंदिन वा बुछिं०, एयं खलु० जं सव्वे हिं सहिए समिए सया सएज्जा, सेयमिण मन्निजासि तिबेमि ।।
वृ.स भावभिक्षुर्यदिवसतेरुपहतायाअन्यत्रनिषीधिकां-स्वाध्यायभूमिं गन्तुमभिकाझेत्, तां च यदि साण्डा यावत्ससन्तानका जानीयात्तततोऽप्रासुकत्वान्न परिगृहीयादिति ।
किञ्च-सभिक्षुरल्पाण्डादिकां गृह्णीयादिति।।एवमन्यान्यपिसूत्राणिशय्यावनेयानि यावद् यत्रोदकप्रसूतानि कन्दादीनि स्युस्तां न गृह्णीयादिति।
तत्रगतानांविधिमधिकृत्याहयेतत्र साधवोनषेधिकाभूमौ द्वित्राद्या गच्छेयुस्तेनान्योऽन्यस्य 'कार्य' शरीरमालिङ्गयेयुः-परस्परं गात्रसंस्पर्श न कुर्युरित्यर्थ, नापि 'विविधम्' अनेकप्रकार यथामोहोदयो भवतितथा विलिङ्गेयुरिति, तथा कन्दर्पप्रधानावक्रसंयोगादिकाः क्रिया नकुर्युरिति, एतत्तस्य भिक्षोः साम्यं यदसौ ‘सर्वार्थ' अशेषप्रयोजनैरामुष्मिकैः ‘सहितः' समन्वितः तथा 'समितः पञ्चमि समितिभि 'सदा' यावदायुस्तावत्संयमानुष्ठाने यतेत, एतदेव च श्रेय इत्येव मन्येतेति ब्रवीमीति पूर्ववत् ।।
चूडा-२ सप्तैककः-२ समाप्तः
-: चूडा-२ सप्तकका-३ “उच्चार प्रश्रवण" :वृ.साम्प्रतं तृतीयः सप्तैककः समारभ्यते,अस्य चायमभिसम्बन्धः-इहानन्तरे निषीधिका प्रतिपादिता, तत्र च कथम्भूतायां भूमावुच्चारादि विधेयमिति, अस्य च नामनिष्पन्ने निक्षेपे उञ्चारप्रश्रवण इति नाम, तदस्य निरुक्त्यर्थं नियुक्तिकृदाहनि. [३२४] उच्चवइ सरीराओ उच्चारो पसवइत्ति पासवणं ।
तंकह आयरमाणस्स होइ सोही न अइयारो॥ वृ.शरीरादुत्-प्राबल्येनच्यवते-अपयातिचरतीतिवाउच्चारः-विष्ठा, तथा प्रकर्षणश्रवतीति प्रश्रवणम्-एकिका, तच्च कथमाचरतः साधोःशुद्धिर्भवति नातिचार इति?॥
उत्तरमाथया दर्शयितुमाहनि. [३२५] मुनिना छक्कायदयावरेण सुत्तभणियंमि ओगासे ।
उच्चारविउस्सग्गो कायव्वो अप्पमत्तेणं ।।। कृ.'साधुना षड्जीवकायरक्षणोद्युक्तेन वक्ष्यमाणसूत्रोक्ते स्थण्डिले उच्चारप्रश्रवणे विधेये अप्रमत्तेनेति ॥ नियुक्त्यनुगमानन्तरं सूत्रानुगमे सूत्रं, तच्चेदम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org