________________
आचाराङ्ग सूत्रम् १/-/५/४/१७२ ग्रामानुग्राममपि विहरेत्, निष्कारणे विहारो निषिद्धो मोहोपशमनार्थं तु कुर्यात्, किं बहुना ?, येन येनोपायेन विषयेच्छा निवर्त्तते तत्तत्कुर्यात्, पर्यन्ते आहारमपि व्यवच्छिन्द्याद्, अपि पा विदध्यात् अप्युद्बन्धनं कुर्यात् न च स्त्रीषु मनः कुर्यादित्याह च - अपिः समुच्चये, स्त्रीषु यन्मनः प्रवृत्तं तत् परित्यजेत् तत्परित्यागे हि कामा द्विरूपा अपि दूरत एव परित्यक्ता भवन्तीति, उक्तं 119 11 “काम ! जानामि ते रूपं, संकल्पात्किल जायसे । न त्वां संकल्पयिष्यामि ततो मे न भविष्यसि।
"
किं पुनः कारणं स्त्रीषु मनोन विधेयमित्याह-स्त्रीसङ्गप्रवृत्तानामपरमार्थध्शां 'पूर्वं' प्रथममेव तत्सङ्गाविच्छेदार्थमर्थोपार्जनप्रवृत्तस्य कृषिवाणिज्यादिक्रियाः कुर्वतोऽगणितक्षुत्पिपासाशीतोष्णादिपरीषहस्यैहिकदुःखरूपा दण्डाः, तेच स्त्रीसम्भोगात्प्रथममेव क्रियन्त इति पूर्वमित्युक्तं, पश्चाच्च विषयनिमित्तजनितकम्र्म्मविपाकापादितनरकादिदुःखविशेषाः स्पर्शा भवन्ति, यदिवा स्त्र्याद्यकार्यप्रवृत्तस्य पूर्वं दण्डपाताः पश्चाद्धस्तपादच्छेदादिकाः स्पर्शा भवन्ति, यदिवा पूर्वं स्पर्शाः पश्चाद्दण्डपाता इति, अथवा पूर्वं दण्डाः-ताडनादिकाः पश्चात्स्पर्शाः सम्बाधनालिङ्गनचुम्बनादिकाः, तद्यथा-बन्द्यानीतावरुद्धराजकुमारीगवाक्षक्षिप्तपतदावीलग्रहणाद्राजपुरुषावलोकनताडनेन मूर्च्छितराजकुमारीतद्दर्शनतो वणिगिन्द्रदत्तस्याग्रतो दण्डाः पश्चात्स्पर्शा इति, पूर्वं वा सुखादिस्पर्शाः पश्चादण्डा ललिताङ्गकस्येवान्येषां चोपपतीनामिति ।
किं च इत्येते स्त्रीसम्बन्धाः कलहः - सङग्रामस्तत्रासङ्गः संबन्धस्तत्करा भवन्ति, यदिवा कलह: क्रोध आसङ्गो - राग इत्यतो रागद्वेषकारिणो भवन्ति, यद्येवं ततः किं कुर्यादित्याह ऐहिकामुष्पिकापा-यत; स्त्रीसङ्गप्रत्युपेक्षया 'आगमेत्त' त्ति ज्ञात्वा आज्ञापयेदात्मानमनासेवनयेति, इतिरधिकारपरिसमाप्तौ ब्रवीम्यहं तीर्थकरवचनानुसारेण दुःखं च ताः परिहर्त्तुमिति । पुनरपि तत्परिहरणोपायमाह - 'स' स्त्रीसङ्गपरित्यागी स्त्रीनेपथ्यकथां श्रृङ्गारकथां वा नो कुर्यात्, एवं च तास्त्यक्ता भवन्ति, तथा-तासां नरकवीथीनां स्वर्गापवर्गमार्गार्गलानामङ्गप्रत्यङ्गादिकं न पश्येत् यतस्तन्निरीक्ष्यमाणं महतेऽनर्थाय भवतीति, उक्तं च
11911
२२६
“सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां, लज्जां तावद्विधत्ते विनयमपि समालम्बते तावदेव । भ्रूचापाकृष्टमुक्ताः श्रवणपथजुषो नीलपक्ष्माण एते, यावल्लीलावतीनां न हृदि धृतिमुषो दृष्टिबाणाः पतन्ति " तथा - ताभिर्नरकविस्रम्भभूमिभिः सार्द्धंन सम्प्रसारणं पर्यालोचनमेकान्ते निजस्वादिभिरपि कुर्यादिति, उक्तं च
119 11
'मात्रा स्वास्ना दुहित्रा वा, न विविक्तासनो भवेत् । बलवानिन्द्रियग्रामः, पण्डितोऽप्यत्र मुह्यति"
इत्येवमादि, तथा-न तासु स्वार्थपरासु ममत्वं कुर्यात्, तथा - कृता - अनुष्ठिता तदुपकारिणी मण्डनादिका क्रिया येन स कृतक्रिय इत्येवम्भूतो न भूयात्, न स्त्रीणां वैयावृत्त्यं कुर्यात्, काययोगनिरोध इति भावः, तथा तथैताः शुभानुष्ठानपरिपन्धिनीर्न वाङमात्रेणाप्यालपेदिति वाग्योगनिरोधः, तथा-आत्मन्यधि अध्यात्मं- मनस्तेन संवृत्तोऽध्यात्मसंवृत्तः - स्त्रीभोगादत्तमनाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org