________________
૨૭૨
.. आचाराङ्ग सूत्रम् 9/-14/-/- [नि. २७३] स्खलितनमस्कारा-घध्ययनायापगतवातमुखयन्त्रप्रचारार्थ पौनःपुन्येन करोतीति, तदेवमनयाऽऽनुपूर्व्या सर्व विधाय सति सामर्थ्य गुरुणाऽनुज्ञातो गिरिकन्दरं गत्वा स्थण्डिलं प्रत्युपेक्ष्य अथ अनन्तरंपादपोपगमनं करोति, इङ्गितमरणंवा भक्तप्रत्याख्यानं वा यथासमाधि विधत्त इति गाथाचतुष्टयार्थः।
__ अनयाचद्वादशसंवत्सरसंलेखनाऽऽनुपूर्व्याक्रमेण आहारंपरित-कुर्वत आहाराभिलाषोच्छेदो भवतीत्येतद्गाथाद्वयेन दर्शयितुमाहनि. [२७४] कह नाम सोतवोकम्मपंडिओजोन निच्चुजुत्तप्पा।
लहुवित्तीपरिक्खेवं वच्चइ जेमंतओचेव? ॥ नि. [२७५] आहारेण विरहिओ अप्पाहारोय संवरनिमित्तं ।
हासंतो हासंतो एवाहारं निलंभिज्जा ।। वृ. कर्थनामासौ तपःकर्मणिपण्डितः स्यात्?, योन नित्यमुधुक्तात्मा सन् वर्तनं वृत्तिःद्वात्रिंशत्कवलपरिमाणलक्षणा तस्याः परिक्षेपः-संक्षेपो वृत्तिपरिक्षेपः लघुत्तिपरिक्षेपोऽस्येति लघुवृत्तिपरिक्षेपः तद्भावं यो मुञान एव न व्रजति कथमसौ तपःकर्मणि पण्डितः स्यात् ?, तथाऽऽहारेण विरहितो द्वित्रान् पञ्चषान् वावासरा स्थित्वा पुनः पारयति तत्राप्यल्पाहारोऽसौ भवति, किमर्थं ? – “संवरनिमित्तम्' अनशननिमित्तं, एवमसावुपवासैःप्रतिपारणकमल्पाहारतया च हासयन् हासयन्नाहारमुक्तविधिना पश्चान्निरुन्ध्याद्-भक्तप्रत्याख्यानं कुर्यादिति गाथाद्वयार्थः ।। उक्तो नामनिष्पन्नो निक्षेपस्तनियुक्तिश्च, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम् -
-अध्ययन-- उद्देशकः-१:मू. (२१०) से बेमिसमणुनस्स वाअसमणुनस्स वाअसणं वा पाणं वा खाइमं वा साइमं वा वत्थं वा पडिग्गहं वा कंबलं वा पायपुच्छणं वा नो पादेजा नो निमंतिजा नो कुजा वेयावडियं परं आढायमाणे -तिबेमि।
वृ. सोऽहंब्रवीमियोऽहं भगवतःसकाशात् ज्ञातज्ञेय इति, किंतद्ववीमि?-वक्ष्यमाणं, तद्यथा-'समनोज्ञस्य वा' वाशब्द उत्तरापेक्षया पक्षान्तरोद्योतकः, समनोज्ञो घटितो लिङ्गतो नतु भोजनादिभिः तस्य, तद्विपरीतस्त्वसमनोज्ञः-शाक्यादिस्तस्यवा, अश्यतइत्यशन-शाल्योदनादि, पीयत इति पानं-द्राक्षापानकादि, खाद्यत इति खादिम-नालिकेरादि, स्वाद्यत इति खादिमकर्पूरलवङ्गादि, तथावस्त्रंवापात्रंवापतग्द्रहं वाकम्बलंपादपुञ्छनंवा, नोप्रदद्यात्-प्रासुकमप्रासुकं वा तदन्येषां कुशीलानामुषभोगाय नो वितरेत, नापि दानार्थ निमन्त्रयेत्, न च तेषां वैयावृत्त्यं कुर्यात्, परम्-अत्यर्थमाद्रियमाणइति, अत्यर्थमादरवानतेभ्यः किमपि दद्यात् नापितानामन्त्रयेत् न च तेषां वैयावृत्त्यमुच्चावचं कुर्यादिति, ब्रवीमीत्यधिकार-परिसमाप्तौ ॥
एतच्च वक्ष्यमाणमहं ब्रवीमीत्याह
मू. (२११)धुवंचेयंजाणिज्जा असणं वाजाव पायपुंछणं वा लभिया नो लभिया भुजिया नो भुजिया पंथं विउत्ता विउक्कम विभत्तं धम्मजोसेमाणे समेमाणे चलेमाणे पाइजा वा निमंतिज वा कुज्जा वेयावडियं परं अणाढायमाणे-तिबेमि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org