SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ ३२८ नि. [२९८ ] आइक्खिउं विभइउं विनाउं चैव सुहतरं होइ । एएण कारणेणं महव्वया पंच पन्नत्ता ॥ वृ. संयमः पञ्चमहाव्रतरूपतया व्यवस्थापितः सन्नाख्यातुं विभक्तुं विज्ञातुं च सुखेनैव भवतीत्यतः कारणात्पञ्चमहाव्रतानि प्रज्ञाप्यन्ते । एतानि च पञ्च महाव्रतानि अस्खलितानि फलवन्ति भवन्त्यतो रक्षायन्तो विधेयस्तदर्थमाह- आचाराङ्ग सूत्रम् २/१/१/१/३३५ नि. [२९९ ] तेसिं च रक्खणड्डा य भावणा पंच पंच इक्किक्के । ता सत्यपरिन्नाए एसो अमितरो होइ ॥ 'तेषां च ' महाव्रतानामेकैकस्य तद्वृत्तिकल्पाः पञ्च भावना भवन्ति, ताश्च द्वितीयाग्रश्रुतस्कन्धे प्रतिपाद्यन्तेऽतोऽयं शस्त्रपरिज्ञाध्ययनाभ्यन्तरो भवतीति । साम्प्रतं चूडानां यथास्वं परिमाणमाह चूड़ा[-9 नि. [ ३०० ] जावोग्गहपडिमाओ पढमा सत्तिक्कगा बिइअचूला । भावण विमुत्ति आयारपक्कप्पा तिन्नि इअ पंच वृ. पिण्डेषणाध्ययनादारभ्यावग्रहप्रतिमाध्ययनं यावदेतानि सप्ताध्ययनानि प्रथमा चूडा, सप्तसप्तैकका द्वितीया, भावना तृतीया, विमुक्तिश्चतुर्थी, आचारप्रकल्पो निशीथः, साच पञ्चमी चूडेति । तत्र चूड़ाया निक्षेपो नामादि, षडिधः, नाम स्थापने क्षुण्णे, द्रव्यचूडा व्यतिरिक्ता सचित्ता कुर्कुटस्य अचित्ता मुकुटस्य चूडामणि मिश्रा मयूरस्य, क्षेत्रचूडा लोकनिष्कुटरूपा, कालचूडाऽधिकमासकस्वभावा, भावचूडा त्वियमेव, क्षायोपशमिकभाववर्त्तितत्वात् । -: चूडा १ अध्ययनं -१ : - इयं च सप्ताध्ययनात्मिका, तत्राद्यमध्ययनं पिण्डैषणा, तस्य चत्वार्यनुयोगद्वाराणि भवन्ति, यावन्नामनिष्यन्ने निक्षेपे पिण्डैषणाऽध्ययनं, तस्य निक्षेपद्वारेण सर्वा पिण्डनिर्युक्तिरत्र भणनीयेति -: चूडा १ अध्ययनं -१ उद्देशक : १ : साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुञ्चारणीयं, तञ्चेदम् मू. (३३५) से भिक्खू वा भिक्खुणी वा गाहावइकुलं पिंडवायपडियाए अणुपविट्टे समाणे से जं पुण जाणिज्जा असणं वा पार्ण वा खाइमं वा साइमं वा पाणेहिं वा पणगेहिं वा बीएहिं वा हरिएहिं वा संसत्तं उम्मिस्सं सीओदएण वा ओसित्तं रयसा वा परिघासियं वा तहप्पगारं असणं वा पाणं वा खाइमं वा साइमं वा परहत्यंसि वा परपायंसि वा अफासुयं अनेसणि अंति मन्त्रमाणे लाभेऽवि संते नो पडिग्गाहिज्जा । से य आहञ्च पडिग्गहे सिया से तं आयाय एगंतमवक्कमिज्जा, एगंतमवक्कमित्ता अहे आरामंसि वा अहे उवस्सयंसि वा अप्पंडे अप्पपाणे अप्पबीए अप्पहरिए अप्पोसे अप्पुदए अप्पुत्तिंगपण- गदगमट्टियमक्क डासंताणए विगिंचिय २ उम्मीसं विसोहिय २ तओ संजयामेव भुंजिज वा पीइज्ज वा, जंच नो संचाइजा भुत्तए वा पायए वा से तमायाय एगंतमक्कमिजा, अहे झामथंडिलंसि वा अट्ठिरासिंसि वा किट्टरासिंसि वा तुसरासिंसि वा गोमयरासिंसि वा अत्रयरंसि वा तहप्पगारंसि थंडिलंसि पडिलेहिय पडिलेहिय पमजिय पमज्जिय तओ संजयामेव परिद्वविजा For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy