SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ३६२ आचाराङ्ग सूत्रम् २/१/१/१०/३९० दकस्तुगच्छकार्यचिन्तकः ७, अवियाई तिइत्येवमादीनुद्दिश्यैतद्वदेद्-यथाऽहमेतेभ्योयुष्मदनुज्ञया 'खद्धं खद्धंति प्रभूतं प्रभूतं दास्यामि, तदेवं विज्ञप्तः सन् 'परः' आचार्यादिर्यावन्मात्रमनुजानीते तावन्मात्रमेव 'निसृजेत् दद्यात् सर्वानुज्ञया सर्व वा दद्यादिति । किञ्च मू. (३९१) से एगइओ मणुन्नं भोयणजायं पडिगाहित्ता पंतेण भोयणेण पलिच्छाएइ मा मेयं दाइयं संतं दखूणं समयाइए आयरिए वा जाव गणावच्छेए वा, नो खलु मे कस्सइ किंचि दायव्वं सिया, माइट्ठाणं संफासे, नो एवं करिज्जा । से तमायाए तत्थ गच्छिज्जा २ पुव्वामेव उत्ताणए हत्थे पडिग्गहं कद्दूइमंखलुइमं खलुत्तिआलोइज्जा, नोकिंचिवि निगहिज्जा ।से एगइओ अन्नयरं भोयणजायं पडिगाहित्ता भद्दयं २ भुञ्चा विवन्नं विरसमाहरइ, माइ० नो एवं०॥ वृ. सुगम, यावत्रैवं कुर्यात्, यञ्च कुर्यात्तद्दर्शयति-'सः' भिक्षु 'त' पिण्डमादाय 'तत्र' आचार्याद्यन्तिके गच्छेद्, गत्वा च सर्व यथाऽवस्थितमेव दर्शयेत्, न किश्चित् ‘अवगृहयेत्' प्रच्छादयेदिति ।। साम्प्रतमटतो मातृस्थानप्रतिषेधमाह 'सः'भिक्षु एकतरः कश्चित् अन्यतरत्' वर्णाद्युपेतंभोजनजातंपरिगृह्याटन्नेव रसगृनुतया भद्रकं २ मुक्त्वा यद् ‘विवर्णम्' अन्तप्रान्तादिकं तातिश्रये 'समाहरति’ आनयति, एवं च मातृस्थानं संस्पृशेत्, न चैवं कुर्यादिति ॥ किञ्च मू. (३९२) से भिक्खूवा० सेजं० अंतरुच्छियंवा उच्छुगंडियंवाउच्छुचोयगंवा उच्छुमेरगं वा उच्छुसालगंवा उच्छुडालगंवा सिंबलिं वा सिंबलथालगंवा अस्सिं खलु पडिग्गहियंसि अप्पे भोयणजाए बहुउज्झियधम्मिए तहप्पगारं अंतरुच्छुयं वा अफा० ॥से भिक्खू वा २ से जं० बहुअद्वियंवा मंसंवा मच्छंचा बहुकंटयंअस्सिं खलु तहप्पगारं बहुअट्टियंवा मंसं लाभे संतो०। से भिक्खू वा० सिया णं परो बहुअहिएणं मंसेण वा मच्छेण वा उवनिमंतिजा । आउसंतो समणा ! अभिकखसि बहुअट्ठियं मंसं पडिगाहित्तए ? एयप्पगारं निग्धोसं सुञ्चानिसम्म सेपुवामेव आलोइजा-आउसोतिवार नोखलुमेकप्पइबहु० पडिगा० अभिकंखसि मे दाउंजावइयं तावइयं पुग्गलं दलयाहि, मा य अट्ठियाई, से सेवं वयंतस्स परो अभिहट्टु अंतो पडिग्गहगंसि बहु० परिभाइत्ता निहट्ट दलइजा, तहप्पगारं पडिग्गहं परहत्थंसि वा परपायंसि वा अफा० नो०। से आहञ्च पडिगाहिए सियातं नोहित्ति वइजा नो अणिहित्ति वइजा, सेतमायाय एगंतम वक्कमिज्जा २ अहे आरामंसि वा अहे उवस्सयंसि वा अप्पडे जाव संताणए मंसगं मच्छगं भुश्चा अट्ठियाई कंटए गहाय से तमायम एगंतमवक्कमिज्जा २ अहे झामथंडिलंसि वा जाव पमन्जिय पमज्जिय परट्ठविजा ।। वृ.सभिक्षुर्यपुनरेवंभूतमाहारजातंजानीयात्, तद्यथा-'अंतरुच्छुअंवत्तिइक्षुपर्वमध्यम् 'इक्षुगंडिय'ति सपर्वेक्षुशकलं 'चोयगो' पीलतेक्षुच्छोदिका 'मेरुकं' त्यग्रं 'सालगं'ति दीर्घशाखा 'डालगंति शाखैकदेशः सिंबलि"न्तिमुद्गादीनां विध्वस्ताफलिः सिंबलियालगं'तिवल्यादिफलीनां स्थानी फलीनां वा पाकः, अत्र चैवंभूते परिगृहीतेऽप्यन्तरिक्ष्वादिकेऽल्पमशनीयं बहुपरित्यजनधर्मकमिति मत्वा न प्रतिगृह्णीयादिति। एवं मांससूत्रमपि नेयम्, अस्य चोपादानं क्वचिल्लूताद्युपशमनार्थ सद्वैद्योपदेशतो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy