________________
श्रुतस्कन्धः-२, चूडा-१, अध्ययनं. १, उद्देशक:
३६१ सम्मोगिकाः समनोज्ञा अपरिहारिका एकार्थाश्चालापकाः, इत्येतेषु सत्स्वदूरगतेषु वा ताननापृच्छय प्रमादितया परिष्ठापयेत् परित्यजेत्, एवं च मातृस्थानं संस्पृशेत्, नैवं कुर्यात् यच्च कुर्यात्तद्दर्शयति
सभिक्षुस्तदधिकमाहारजातं परिगृह्य तत्समीपं गच्छेद, गत्वा च पूर्वमेव 'आलोकयेत्' दर्शयेत्, एवं च ब्रूयाद्-आयुष्मन् ! श्रमण! ममैतदशनादि बहुपर्यापत्रं नाहं भोक्तुमलमतो यूयं किञ्चिद् भुङ्गध्वं, तस्य चैवं वदतः स परो ब्रूयाद्-यावन्मात्रं भोक्तुं शक्नुमस्तावन्मात्रं भोक्ष्यामहे पास्यामो वा, सर्वं वा 'परिशटति' उपयुज्यते तत्सर्वं भोक्ष्यामहे पास्याम इति ।।
मू. (३८९) से भिक्खू वा २ से ज० असणं वा ४ परं समुद्दिस्स बहिया नीहडं जं परेहिं असमणुन्नायं अनिसिढे अफा० जाव नो पडिगाहिजा जं परेहिं समणुण्णायं सम्मं निसिढ फासुयं जाव पडिगाहिज्जा, एवं खलु तस्स भिक्खुस्सम भिक्खुणीए वा सामग्गियं।
वृ.सपुनर्यदेवंभूतमाहारजातंजानीयात्, तद्यथा-परं चारभटादिकमुद्दिश्यगृहानिष्क्रान्तं यच्च परैर्यदि भवान् कस्मैचिद्ददाति ददात्वित्येवं समनुज्ञातं नेतुर्दातुर्वा स्वामित्वेनानिसृष्टं वा तद् बहुदोषदुष्टत्वादप्रासुकमनेषणीयमिति मत्वा न प्रतिगृह्णीयात्, तद्विपरीतं तु प्रतिगृह्णीयादिति, एतत्तस्य भिक्षोः सामग्रयमिति ।।
चूडा-१, अध्ययनं-१, उद्देशकः-९ समाप्तः
चूडा-१, अध्ययनं-१ उद्देशकः-१० वृ.उक्तोनवमोऽधुनादशमआरभ्यते, अस्यचायमभिसम्बन्धः-इहानन्तरंपिण्डग्रहणविधि प्रतिपादितः, इह तु साधारणादिपिण्डावाप्तौ वसतौ गतेन साधुना यद्विधेयं तद्दर्शयितुमाह
मू. (३९०) से एगइओ साहारणं वा पिंडवायं पडिगाहित्ता ते साहम्मिए अणापुच्छित्ता जस्स जस्स इच्छइ तस्स तस्स खद्धं खदं दलई, माइट्ठाणं संफासे, नो एवं करिज्जा । से तमायाय तत्थ गच्छिज्जा २ एवं वइजा-आउसंतो समणा! संति मम पुरेसंधुया वा पच्छा तंजहा।
आयरिएवा १ उवज्झाए वार पवित्ती वा ३ थेरे चा४ गणी वा ५ गणहरे वा ६ गणावच्छेइए वा७ अवियाईएएसिं खद्धं खद्धंदाहामि, सेणेवं वयंतंपरोवइजा-कामंखलु आउसो! अहापञ्जतं निसिराहि, जावइयं २ परो वदइ तावइयं २ निसिरिज्जा, सव्वमेवंपरो वयइ सव्वमेयं निसिरिज्जा
वृ. 'सः भिक्षु 'एकतरः' कश्चित् ‘साधारणं' बहूनांसामान्येन दत्तंवाशब्दः पूर्वोत्तरापेक्षया पक्षान्तरद्योतकः पिण्डपातं परिगृह्य तान् साधर्मिकाननापृच्छय यस्मै यस्मै रोचते तस्मै तस्मै स्वमनीषिकया ‘खद्धं खद्धं'ति प्रभूतं प्रभूतं प्रयच्छति, एवं च मातृस्थानं संस्पृशेत् तस्मान्नैवं कुर्यादिति ।।असाधारणपिण्डावाप्तावपि यद्विधेयं तद्दर्शयति--
_ 'सः' भिक्षु 'तम्' एषणीयं केवलवेषावाप्तं पिण्डमादाय 'तत्र' आचार्यद्यन्तिके गच्छेत्, गत्वा चैवंवदेद्, यथा आयुष्मन्! श्रमण! 'सन्ति' विद्यन्तेमम 'पुरःसंस्तुताः' यदन्तिके प्रव्रजितस्तत्सम्बन्धिनः ‘पश्चात्संस्तुता वा' यदन्तिकेऽधीतं श्रुतं वा तत्सम्बन्धिनो वाऽन्यत्रावासिताः, तांश्चस्वनामग्राहमाह, तद्यथा-'आचार्य' अनुयोगधरः १ 'उपाध्यायः' अध्यापकः२ प्रवृत्तिर्यथायोगं वैयावृत्त्यादौ साधूनां प्रवर्तकः ३, संयमादौ सीदतां साधूनां स्थिरीकरणास्थविरः ४, गच्छाधिपो गणी ५, यस्त्वाचार्यदेशीयो गुवदिशात् साधुगणं गृहीत्वा पृथग्विहरति स गणधरः ६, गणावच्छे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org