________________
३९४
आचाराङ्ग सूत्रम् २/१/३/३/४६४
खलु विहंसि बहवे आमोसगा उवगरणपडियाए संपिंडिया गच्छिन, नो तेसिं भीओ उम्मग्गेण गच्छिज्जा जाव समाहीए तओ संजयामेव गामाणुगामं दूइजेज्जा ।
वृ.सभिक्षुामान्तरंगच्छन् यद्यन्तराले “गां' वृषभं व्यालं' दर्पितं प्रतिपथे पश्येत्, तथा सिंहं व्यानं यावञ्चित्रकं तदपत्यं वा व्यालं क्रूरं दृष्ट्वा च तद्भयान्नैवोन्मार्गेण गच्छेत्, न च गहनादिक- मनुप्रविशेत्, नापि वृक्षादिकमारोहेत्, न चोदकं प्रविशेत्, नापि शरणमभिकात्, अपि त्वल्पोत्सु- कोविमनस्कः संयत एव गच्छेत्, एतच्च गच्छनिर्गतैर्विधेयं, गच्छान्तर्गतास्तु व्यालादिकं परिहरत्यपीति ॥ किञ्च
__'से' तस्य भिक्षोामान्तराले गच्छतः 'विहंति अटवीप्रायो दीर्घोऽध्वा भवेत्, तत्र च 'आमोषकाः' स्तेनाः “उपकरणप्रतिज्ञया' उपकरणार्थिनः सागच्छेयुः, न दद्भयादुन्मार्गगमनादि कुर्यादिति॥
मू. (४६५) से भिक्खू वा० गा० दू० अंतरा से आमोसगा संपिंडिया गच्छिज्जा, ते णं आ० एवं वइजा-आउ० स०! आहर एयंवत्थंवा ४ देहि निक्खिवाहि, तंनो दिजा निक्खिविजा, नोवंदिय २ जाइजा, नो अंजलिं कडजाइजा, नो कलुणपडियाए जाइज्ञा, धम्मियाए जायणाए जाइजा, तुसिणीयभावेण वा तेणं आमोसगा सयंकरणिऑतिकट्ट अक्कोसंति वा जाव उद्दविति वा वत्थं वा ४ अच्छिदिज्ज वा जाव परिविज्ञ वा, तं नो गामसंसारियं कुजा, नो रायसंसारियं कुञ्जा, नो परं उवसंकमित्तु बूया
____ आउसंतो! गाहावईएए खलु आमोसगा उवगरणपडियाएसयंकरणिज्जंतिकट्टअक्कोसंति वा जाव परिट्ठवंति वा, एयप्पगारं मणं वा वायं वा नो पुरओ कट्ठ विहरिज्जा, अप्पुस्सुए जाव समाहीए तओ संजयामेव गामा० दूइ० ॥ एवं खलु० सया जइ० त्तिबेमि ।
वृ.स भिक्षुामान्तरे गच्छन् यदि स्तेनैरुपकरणं याच्येत तत्तेषा न समर्पयेत्, बलादृह्नतां भूमौ निक्षिपेत, नच चौरगृहीतमुपकरणंवन्दित् दीनंवा वदित्वा पुनर्याचेत, अपितुधर्मकथनपूर्वक गच्छान्तर्गतो याचेत तूष्णीभावेन बोपेक्षेत्, ते पुनः स्तेनाः स्वकरणीयमितिकृत्वैतत्कुर्युः ।।
तद्यथा-आक्रोशन्ति वाचा ताडयन्ति दण्डेन यावज्जीवितात्त्याजयन्ति, वस्त्रादिकं वाऽऽच्छिन्द्युवित्तत्रैव 'प्रतिष्ठापयेयुः' त्यजेयुः, तच तेषामेवं चेष्टितं न ग्रामे 'संसारणीय' कथनीयं, नापि राजकुलादौ, नापि परं-गृहस्थमुपसंक्रम्य चौरचेष्टितं कथयेत्, नाप्येवंप्रकारं मनो वाचं वा सङ्कल्प्यान्यत्र गच्छेदिति, एतत्तस्य भिक्षोः सामण्यम् ॥
चूडा-१ अध्ययन-३ उद्देशकः-३ समाप्तः
अध्ययन-३ समाप्तम् मुनि दीपरलसागरेण संशोधिता सम्पादिताशीलानाचार्य विरचिता द्वीतीय श्रृतस्कन्धस्य तृतीयअध्ययनटीका परिसमाप्ता।
(अध्ययन-४ भाषाजातम्) वृ.उक्तंतृतीयमध्ययनं, साम्प्रतंचतुर्थमारभ्यते, अस्य चायमभिसम्बन्धः इहानन्तराध्ययने पिण्डविशुद्धयर्थं गमनविधिरुक्तः, तत्र च गतेन पथि वा याग्भूतं वाच्यं न वाच्यं वा, अनेन च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org