________________
श्रुतस्कन्धः - १, अध्ययनं १, उद्देशक : 9
*
तयोरुपरितनस्य चत्वारः प्रदेशा गोस्तनाकारसंस्थाना अधस्तनस्यापि चत्वारस्तथाभूता एवेत्येषोऽटाकाशप्रदेशात्मकश्चतुरो रुचको दिशामनुदिशां च, प्रभव-उत्पत्तिस्थानमिति । स्थापना (३) । - आसामभिधानान्याह -
नि. [४३]
इंदग्गेई जम्मा य नेरुति वारुणी य वायव्वा । सोमा ईसाणावि य विमला य तमा य बोद्धव्वा ॥
वृ. आसामाद्यैन्द्री विजयद्वारानुसारेण शेषाः प्रदक्षिणतः सप्तावसेयाः, ऊर्ध्वं विमला तमा आसामेव स्वरूपनिरूपणायाह
बोद्धव्या इति ॥
नि. [ ४४]
१९
----
Jain Education International
दुपएसाइ दुरुत्तर एगपएसा अनुत्तरा चेव । चउरो चउरो य दिसा चउराइ अनुत्तरा दुणि ॥
वृ. चतस्रो महादिशो द्विप्रदेशाद्या द्विद्विप्रदेशोत्तरवृद्धाः, विदिशश्चत एकप्रदेशरचनात्मिकाः 'अनुत्तरा' वृद्धिरहिताः, ऊर्द्धाधोदिग्द्वयं त्वनुत्तरमेव चतुष्प्रदेशादिरचनात्मकम् । किञ्च नि. [४५ ] अंतो साईआओ बाहिर पासे अपज्जवसिआओ । सव्वानंतपएसा सव्वा य भवंति कडजुम्मा ॥
?
सर्वाऽप्यन्तः - मध्ये सादिका रुचकाद्या इतिकृत्वा बहिश्च अलोकाकाशाश्रयणादपर्यवसिताः, 'सर्वाश्च' दशाप्यन्तप्रदेशात्मिका भवन्ति, 'सव्वा य हवंति कडजुम्म 'त्ति सर्वासां दिशां प्रत्येकं ये प्रदेशास्ते चतुष्ककेनापहियमाणाश्चतुष्कावशेषा भवन्तीतिकृत्वा, तप्रदेशात्मिकाश्च दिश आगमसंज्ञया कडजुम्पत्तिशब्देनाभिधीयन्ते तथा चागमः- “कइ णं भंते ! जुम्मा पन्नत्ता ? गोयमा ! चत्तारि जुम्मा पन्नत्ता, तंजहा- कजजुम्मे तेउए दावरजुम्मे कलिओए । से केणणं भंते! एवं बुच्चइ ?, गोयमा ! जे णं रासी चउ क्क गावहारेण अवहीरमाणे अवहीरमाणे चउपञ्जवसिएसिया, सेणंकडजुम्मे, एवं तिपज्जवसिएतेउए, दुपज्जवसिएदावरजुम्मे, एगपज्जवसिए कलिओए "त्ति ।। पुनरप्यासां संस्थानमाह - नि. [४६ ]
सगदी संठिआओ महादिसाओ हवंति चत्तारि । मुत्तावली य चउरी दो चेव हवंति रुयगनिभा ॥
वृ. महादिशश्चतनोऽपि शकटोर्द्धिसंस्थानाः, विदिशश्च मुक्तावलिनिभाः, उर्द्धाधो दिग्द्वयं रुचकाकारमिति ॥ तापदिशमाह -
नि. [ ४७ ]
नि. [४८ ]
जस्स जओ आइचो उदेइ सा तस्स होइ पुव्वदिसा । जत्तो अ अत्थमेइ उं अवरदिसा सा उ नायव्वा ॥ दाहिणपासंमिय दाहिणा दिसा उत्तरा उ वामेणं । एया चत्तारि दिसा तावखित्ते उ अक्खाया ।। वृ. तापयतीति तापः - आदित्यः, तदाश्रिता दिक् तापदिक् शेषं सुगमं, केवलं दक्षिणपार्वादिव्यपदेशः पूर्वाभिमुखस्येति । द्रष्टव्यः ॥
नि. [४९ ]
तापदिगङ्गीकरणेनान्योऽपि व्यपदेशो भवतीति प्रसङ्गत आह जे मंदरस्स पुव्वेण मणुस्सा दाहिणेण अवरेण । जे आवि उत्तरेणं सव्वेसि उत्तरो मेरू ।।
For Private & Personal Use Only
www.jainelibrary.org