Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- अनुयोगद्वारसूत्रे चरमपौरुषीलक्षणे अस्वाध्यायकालं विहाय पठ्यते यत् तत्कालिकम् । तच्च उत्तरा घ्ययनादिकं, यदिह दिवसरात्रि प्रथमचरमपौरुषीद्वये एव पठ्यते । उर्ध्व कालात् पठ्यते, इत्युत्कालिकम् । अस्वाध्यायकालं विहाय दिवसे रात्रौ च सर्वस्मिन् यामे यत् पठ्यते तदुत्कालिकमित्यर्थः कालिकसूत्राणि- (१) उत्तराध्ययन-(२) दशाश्रुतस्कन्ध-(३) बृहत्कल्प-(४) व्यवहार-(५) निशीथ-(६) जम्बूद्वीपप्रज्ञप्ति-(७) चन्द्रप्रज्ञप्ति-(८) निरयावलिका-(९) कल्पावतंसिका-(१०) पुष्पिता (११) पुष्पचूलिका-(१२) वृष्णिदशादीनि अङ्गबाह्यानि, आचाराङ्गादीनि में अनुओग की प्रवृत्ति हाती है ? (कालियस्स वि अणुओगो उक्कालियस्स वि अणुओगा) उत्तरः-कालिकका भी अनुयोग होता है और उत्कालिक का भी अनुयोग होता है । (इमं पुण पठवणं पडुच्च उक्कालियस्स अणुओगो) इस शास्त्र में यह प्रारंभ की अपेक्षा लेकर उत्कालिक का अनुयोग कहा है।
भावार्थ-अनंग प्रविष्ट श्रुत के अनेक भेद कहे गये हैं-उनमें कालिक उत्कालिक श्रुत है। प्रथम पौरुषी और अन्तिम पौरुषीरूप काल में जो अस्वा घ्यायकाल को छोडकर पढा जाता है. वह कालिक श्रुत है। जैसे-उत्तराध्यय १, दशाश्रुतस्कंध २, बृहत्कल्प ३, व्यवहार ४, निशीथ, ५ जंबूद्वीप प्रज्ञप्ति ६, चन्द्रप्रज्ञप्ति ७, निरयावलिका ८, कल्पावतंसिका ९, पुष्पिता १०, पुष्पचूलिका ११, वृष्णिदशा आदि ये सब अंगवाह्य श्रुत है वे कालिक श्रुत हैं । तथा आचारांसनयानी प्रवृति थाय छे, ३ (उक्कालियरस अणुओंगो) Galles श्रम मनु. ગની પ્રવૃતિ થાય છે? ____Gतर-(कालियस्स वि अणुओगो उकालियरस वि अणुओगो) ४ श्रुतमा પણું અનુગની પ્રવૃતિ થાય છે અને ઉત્કાલિક થતમાં પણ અનુયેગની પ્રવૃતિ થાય છે. (इमं पुण पट्टवणं पडुच्च उक्कालियरस अणुओंगो) मा थामा Anा मनी અપેક્ષાએ ઉત્કાલિકને અનુગ કહ્યો છે.
ભાવાર્થ-અનંગ પ્રવિષ્ટ કૃતના અનેક ભેદ કહ્યા છે. તેમાંના બે ભેદે આ प्रभा छ-(१) sulesश्रुत भने (२) Gles श्रुत.
પહેલી પૌરૂષી (પહેલો પ્રહર) અને છેલ્લી પૌરૂષી (છેલો પ્રહર)રૂપ કાળમાં અસ્વાધ્યાયકાળ જે કહ્યો છે તેટલા કાળને છેડીને, જેનું અધ્યયન કરવામાં આવે છે, એવા શ્રુતને કાલિક શ્રુત કહે છે. કાલિક શ્રત નીચે પ્રમાણે કહ્યું છે
(१) Gध्ययन (२) शाश्रुतध, () ४६५, (४) व्यवहार, (५) निशीथ (6) दीपप्र.लि, (७) यन्द्रप्रति, (८) निश्यामि (e) ४८पावत सिंह, (१०) પુષિતા, (૧૧) પુષ્પચૂલિકા (૧૨) વૃષ્ણિદશા વગેરે જે અંગબાહ્ય શ્રત છે તેમને કાલિકશ્રતમાં સમાવેશ થાય છે, તથા આચારાંગાદિ જે ૧૧ અંગ છે તેમને પણ
For Private and Personal Use Only