Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका. सू० ४ श्रुतज्ञानस्वरूपनिरूपणम् यावत् प्रवर्तते, अनङ्गप्रविष्टम्यापि च उ शो यावत् प्रवर्तते । अत्र शास्त्रे पुनः इदं प्रस्तुतं प्रस्थापनं-प्रारम्भं प्रतीत्य आश्रित्य अनङ्गप्रविष्टस्य अनुयोगः प्रवर्तते।सू.३
मूलम्-जइ अणंगपविटुस्स अणुओगो, कि कालियस्सं अणुओगो ? उकालियस्त अणुओगो ? । कालियस्त वि अणुओगो, उक्कालियस्स वि अणुओगो। इमं पुणपट्टवणं पडुच्च उकालियस्स अणुओगो ॥ सू० ४॥ ____ छाया–यदि अनङ्गप्रविष्टस्य अनुयोगः, किं कालिकस्य अनुयोगः ? उत्कालिकस्यानुयोगः ? कालिकस्यापि अनुयोगः, उत्कालिकस्यापि अनुयोगः । इदं पुनः प्रस्थापनं प्रतीत्य उत्कालिकस्यानुयोगः ॥ सू० ४.।। .. ___टीका-'जइ' इत्यादि
यदि अनङ्गप्रविष्टस्य अनुयोगः किं कालिकस्यानुयोगः ? किं वा उत्कालिकस्यानुयोगः ? इति शिष्यप्रश्नः । तत्र-कालेन निर्वृत्तं कालिकम् । काले प्रथमपवितइ] इन उद्देश समुद्देश आदि की प्रवृत्ति होती है, तथा "अणंगपविट्टस्स वि जा' * अनंग प्रविष्ट दशवैकालिक आदि सूत्र हैं उनमें भी (उद्देसो जाव पवत्तइ) उद्देस • आदि की प्रवृत्ति होती है। (इमं पुण पट्टवणं पडुच्च) इस शास्त्र में यह प्रारंभ की अपेक्षा लेकर अनंग प्रविष्ट में अनुयोग प्रवर्तित होता है ऐसा कहा गया है। सूत्र३॥
"जइ अणंगपविट्ठस्स इत्यादि ।"
शब्दार्थ-(जइ) यदि (अगंगपविठ्ठस्स अणुअंगो) अनंग प्रविष्ट श्रुत में अनुयोग की प्रवृत्ति होती है तो (कि) क्या (कालियस्स अणुओगो ?) कालिक में अनुयोग प्रवृत्ति होती है क्या ? या (उक्कालियस्स अणुओगो) उत्कालिक પ્રવિષ્ટ શ્રત છે તેમાં ઉદ્દેશ, સમુદેશ, અનુજ્ઞા અને અનુગ પ્રવર્તે છે, તથા (अणंगपविठ्ठःस वि उदेसी जाव पवत्तइ) ४२ ules माहि रे मन प्रविष्ट શ્રત છે તેમાં પણ ઉદ્દેશ, સમુદ્રોશ, અનુજ્ઞા અને અનુયોગ પ્રવર્તે છે. આ રીતે અંગપ્રવિષ્ટ અને અંગબાહ્ય, એ બન્ને પ્રકારના શ્રતમાં ઉદ્દેશ આદિ ચારેને સદભાવ समावा. (इमं पुग पट्टणं पडुच्च) 0 शाम मा प्रा२ मनी अपेक्षाये मे કહેવામાં આવ્યું છે કે અનંગ પ્રવિષ્ટ શ્રતમાં અનુયોગની પ્રવૃતિ થાય છે. સૂ. ૩
"जइ अणंगपविटुरस" त्याह- ॥ सू. ४॥
शा-प्रश्न (जइ अणंगाविट्ठस्स अणुओगो) ले प्रविष्ट श्रुतमा अनुयोनी प्रति थाय छ, a (किं कालियस्स अणुओगो ?) sulas श्रुतमा
For Private and Personal Use Only