________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१८]
श्रो विपाक सूत्र
[प्रथम अध्याय
यह उत्तर है कि - दोनों पद सार्थक हैं । देखिए -पहिले पद से सूचित किया है कि जम्बूस्वामी उटने को तैयार हुए । दूसरे पद से सूचित किया है कि वे उठ खड़े हुए । दोनों पद न देकर यदि एक ही पद होता तो उठने के प्रारम्भ का ज्ञान तो होता परन्तु "उठ कर खड़े हुए" - यह ज्ञान न हो पाता । जैसे - बोलने के लिये तैयार हुए, इस कथन में यह सन्देह रह जाता है कि बोले या नहीं ?, इसी प्रकार एक पद रखने से यहां भी सन्देह रह जाता ।
"आर्य जम्बू स्वामी, आर्य सुधर्मास्वामी को विधिवत् बन्दना नमस्कार कर उन की सेवा में उपस्थित हुए और उपस्थित हो कर इस प्रकार निवेदन करने लगे '--इस भावार्थ को सूचित करने वाले "नमंसिता जाव पज्नुवासति पन्नुवासित्ता रवं वयासो” इस पाट में आये हुए “जाव-यावत्" शब्द को निम्नांकित पाठ का उपलक्षण समझना, जैसे कि -
"अज्जसुहम्मस्स थेरस्स पच्चासरणे नातिदूरे सुस्सूसमाणे णमंसमाणे अभिमुह पंजलिउड़ विणएणं' ..... [श्रार्य सुधर्मणः स्थविरस्य नात्यासन्ने नातिदूरे शुश्रूषमाणः नमस्यन् अभिमुखं प्रांजलिपुट: विनयेन......"
श्री जम्बूस्वामी ने आर्य सुधर्मास्वामी के प्रति क्या निवेदन किया अब सत्रकार उसका वर्णन करते हैं -
मूल-जति णं भंते ! सपणेणं भगवया महावीरेणं जाव संपत्तेणं दसमस्स अंगस्स पण्हावागरणाणं अयम? पएणते, एक्कारसमस्य णं भंते ! अंगस्स विवागसुयस्य समणेणं जाव संपत्तेणं के अट्ठ पएणत्ते ? तते णं अज्जसुहम्मे अणगारे जंबु अणगारं एवं वयासी एवं खलु जंबू ! समणेणं जाव संपत्तेणं एक्कारसमस्स अंगस्स विवागसुयस्म दो सुयखंधा पएणत्ता, तंजहा-दुह-विवागा य सुह-विवागा य । जति णं भंते ! समणेणं जाव संपत्तेणं एककारसमस्स अंगस्स विवागसु बस्स दो सुयखंधा पएणत्ता, तंजहा-दुहविवागा य सुहविवागा य । पढमस्स णं भंते ! सुयखंधस्स दुहविवागाणं समणेणं जाव संपत्तेणं कइ अझयग्णा पएणता ? तते णं अज्जसुहम्मे अणगारे जंबु अणगारं एवं वयामी-एवं खलु जम्बू !
(१) छाया- यदि भदन्त ! श्रमणेन भगवता महावीरेण यावत् सम्प्राप्तेन दशमस्यांगस्य प्रश्नव्याकरणानामयमर्थः प्रज्ञप्तः । एकादशस्य भदन्त ! अंगस्य विपाकश्रुतस्य श्रमणेन यावत् सम्प्राप्लेन कोऽर्थः प्रज्ञप्तः ?, ततः श्रार्यसुधर्माऽनगारो जम्बूमनगारमेवम वदत् - एवं खलु जम्बूः ! श्रमणेन यावत् सम्प्राप्तेनैकादशस्यांगस्य विपाकश्रतस्य द्वौ श्रुतस्कन्धौ प्रज्ञप्तौ तद्यथा-दुःखविपाकाश्च सुखविपाकाश्च । यदि भदन्त ! श्रमणेन यावत् सम्प्राप्तेनैकादशस्यांगस्य विपाकश्रुतस्य द्वौ श्रुतस्कन्धौ प्रज्ञप्तौ, तद्यथा - दुःखविपाकाः, सुखविपाकाश्च । प्रथमस्य भदन्त ! श्रुतस्कन्धस्य दुःखविपाकानां श्रमणेन यावत् सम्प्राप्तेन कत्यध्ययनानि प्रज्ञप्तानि ? ततः आर्य सुधर्माऽनगारो जम्बूमनगरमेवमवादीत् -
__ एवं खलु जम्बूः ! श्रमणेन यावत् सम्प्राप्तेन दुःखविपाकानां दशाध्ययनानि प्रज्ञप्तानि. तद्यथा - मृगापुत्रः (१) उज्झितकः (२) अभग्नः (३) शकटः (४) बृहस्पति: (५) नन्दी (६) उम्बर. (1) शौरिकदत्तश्च (८) देवदत्ता च (E) अंजूश्च (१८) ॥ यदि भदन्त ! श्रमणेन यावत् सम्प्राप्तेन दुःखविपाकानां दशाध्ययनानि प्रज्ञप्तानि, तद्यथा-मृगापुत्रो यावदश्च । प्रथमस्य भदन्त ! अध्ययनस्य दुःखविपाकानां श्रमणेन यावत् संप्राप्तेन कोऽर्थः प्रज्ञप्तः ? ततः सः सुधर्माऽनगारो जम्बूमगारमेवमवादीत् --- एवं खलु जम्बूः ! ।
For Private And Personal