________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
षष्ठ अध्याय ]
हिन्दी भाषा टीका सहित
[ ३४५
|
सति २ एवं वयासी - एवं खलु श्रहं भंते! तुब्भेहिं अब्भगुरसाते समाणे महुराणयरीए तहेव adra | से भंते ! पुरिसे पुग्वभवे के आसि १ जाव पच्चरणुभवमाणे विहरति । - इन पदों का अर्थ पृष्ठ १२२ पर दिया जा चुका है । अन्तर मात्र इतना है कि वहां वाणिजग्राम नगर का उल्लेख है जब कि यहां मथुरा नगरी का शेष वर्णन समान ही है । वागरेति – का भावार्थ वृत्तिकार के शब्दों में ' “ – कोऽसौ जन्मान्तरे श्रासीत् ? इत्येवं गौतमः पृच्छति, भगवांस्तु व्याकरोति - कथयति – " इस प्रकार है । अर्थात् श्री गौतम स्वामी ने भगवान से. पूछा कि भगवन् ! वह पुरुष पूर्वजन्म में कौन था ?, इसके उत्तर में भगवान् उस के पूर्वजन्म का वर्णन करते हैं ।
अब सूत्रकार भगवान् महावीर स्वामी द्वारा बताए गए उस पुरुष के पूर्वजन्मसम्बन्धी वृत्तान्त का वर्णन करते हैं
ू
-
मूल - ' एवं खलु गोतमा ! तेणं कालेणं तेणं समएणं इहेव जम्बूद्दीवे दीवे मारहे वासे सहपुरे खामं णगरे होत्था, रिद्ध० । तत्थ गं सीहपुरे गरे सीहरहे णामं राया होत्था । तस्स णं सीहरहस्स रणो दुज्जोहणे णामं चारगपाले होत्था, अहम्मिए जाव दुप्पड - " यादे | तस्स गं दुज्जोहणस्स चारगपालस्स इमे एयारूवे चारगभंडे होत्था । तस्स गं दुज्जोहणस्स चारगपालस्स बहवे यकु डीओ अप्पेगतिया तंबभरिया, अप्पेगतियात्र तउयभरिया, श्रप्पेगतिया सीसगभरिया, अप्पेगतिया कलकलभरिया, अप्पे
"
(१) छाया - एवं खलु गौतम ! तस्मिन् काले तस्मिन् समये इहैव जम्बूद्वीपे द्वीपे भारते वर्षे सिंहपुरं नाम नगरमभूत् ऋद्ध० । तत्र सिंहपुरे नगरे सिंहरथो नाम राजाभूत् । तस्य सिंहरथस्य राज्ञो दुर्योधनो नाम चार कपालोऽभूदधार्मिको यावत् दुष्प्रत्यानन्दः । तस्य दुर्योधनस्य चारकपालस्य इदमेतद्रूपं चारकभांडमभवत् । तस्य दुर्योधनस्य चारकपालस्य बहवोऽयः कुण्ड्योऽप्येकास्ताम्रभृताः, अप्येकास्त्रपुभृताः, अप्येकाः सीसकभृताः, अप्येकाः कलकलभृताः, अप्येकाः चारतलभृताः, अग्निकाये श्रादग्धास्तिष्ठति । तस्य दुर्योधनस्य चारकपालस्य बह्यः उष्ट्रिका: श्रश्वमूत्रभृताः, अप्येकाः हस्तिमूत्रभृताः, श्रप्येकाः उष्ट्रमूत्रभृताः अप्येकाः गोमूत्रभृताः, अप्येकाः महिषमूत्रभृताः अप्येकाः अजमूत्रभृता: श्रप्येकाः एडमूत्रभृता: बहुपरिपूर्णा स्तष्ठन्ति । तस्य दुर्योधनस्य चार कपालस्य बहवो हस्तान्दुकानां च पादान्दुकानां च हडीनां च निगडानां च श्रृंखलानां च पुजा निकराश्च संनिक्षिप्तास्तिष्ठन्ति । तस्य दुर्योधनस्य चारकपालस्य बहवो वेणुलतानां च वेत्रलतानां च चिंचालतानां च छिवाणां (इलक्ष्णचर्मकशानां ) च कशानां च वल्करश्मीनां च पुजा निकराश्च तिष्ठन्ति । तस्य दुर्योधनस्य चारकपालस्य बहवः शिलानां च लकुटानां च मुद्गराणां च कनङ्गराणां च पुत्रजा निकराइच तिष्ठन्ति तस्य दुर्योधनस्य चारकपालस्य बहवः तंत्रीणां च वरत्राणां च वल्करज्जूनां च वाल रज्जूनां च सूत्ररज्जुनां च पंजा निकराश्च सन्निक्षिप्ता स्तिष्ठन्ति । तस्य दुर्योधनस्य चारकपालस्य बहवः असिपत्राणां च करपत्राणां च क्षरपत्राणां च कदम्बचीरपत्राणां च पु'जा निकराश्च तिष्ठन्ति । तस्य दुर्योधनस्य चारकपालस्य बहवो लोहकीलानां च कटशर्कराणां च (वंशशलाकानां च चर्मपट्टानां च अलपट्टानां च पुजा निकराश्च तिष्ठन्ति । तस्य दुर्योधनस्य चारकपालस्य बहवः सूचीनां च दम्भनानां च कौटिल्यानां च पुजा निकराश्च तिष्ठन्ति । तस्य दुर्योधनस्य चारकपालस्य बहवः शस्त्राणां च पिप्पलानां च कुठाराणां च नखच्छेदनानां च दर्भाणां च पुजा निकराश्च तिष्ठन्ति ।
For Private And Personal