________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३६०]
श्री विपाक सूत्र -
[ षष्ठ अध्याय
1
-
अम्मा पितरो - माता
बंधुसिरीए देवीए कुच्छिसि पुत्तत्ताए उववन्ने । तते गं बन्धुसिरी नवरहं मासाणं बहुपपुराणं दारगं पयाया । तते गं तस्स दारगस्स अम्मापितरो णिव्वते बारसाहे इमं एयारूवं णामघेज्जं करेंति, होउ णं अहं दारगे गं दिसेणे नामेण । तते गं से दिसेणे कुमारे पंचधातीपरिग्गहिते जाव परिवड्ढति । तते गं से गं दिसेणे कुमारे, उम्मुकवालभावे जाव विहरति जाव जुवराया जाते यावि होत्था । तते गं से गं दिसे कुमारे रज्जेय जाव अंते उरे य मुच्छिते ४ इच्छति सिरिदामं रायं जीविताश्रो ववरोवित्ता सयमेव रज्जसिरिं कारेमाणे पालेमाणे विहरिए । तते गं से गंदिसेणे कुमारे सिरिदामस्स रणो बहूणि अन्तराणि य छिद्दाणि य विरहाणि य पडिजागरमाणे विहति । पदार्थ - से गं - वह । ततो- वहां से । श्रणंतरं - अन्तर रहित । उवहित्ता – निकल कर । इहेव - इसी । महूराए - मथुरा । नयरीप - नगरी में । सिरिदामस्स - श्रीदाम । रराणो- -राजा की । बंधु सिरिए - बन्धुश्री । देवीप - देवी की । कुच्छिसि - कुक्षि- - उदर में । पुत्तत्ताए- पुत्र - रूप से । उववन्ने – उत्पन्न हुआ । तते गं - तदनन्तर । बंधुसिरी - बन्धुश्री ने । नवराहं -नव । मासाणं - मास के । बहुपडिपुराणाणं - लगभग पूर्ण होने पर । दारयं -- बालक को । पयाया - जन्म दिया । तते णं - तदनन्तर । तस्स - उस । दारगस्स – बालक के । I पिता । णिव्वत्ते बारसाहे - जन्म से बारहवें दिन । इमं - यह । पयारूवं णामधेज्जं - नाम | करेंति - करते हैं । श्रहं - हमारा । दारए - बालक नामे - नाम से । होउ णं- हो । तते गं - तदनन्तर । से - वह । कुमारे - कुमार | पंचधातीपरिग्गहिते - पांच धाय वत् । परिवड्ढति - वृद्धि को प्राप्त होने लगा । नन्दिषेण । कुमारे-कुमार । उम्मुक्कवालभावे - विहरति - विहरण करने लगा । जाव - यावत् । जुबराया यावि-युवराज पद को भी। जातेप्राप्त । होत्या - हो गया था । तते गं - तदनन्तर । से- वह कुमारे-कुमार । रज्जे य-राज्य में । जाव- यावत् मूच्छित अर्थात् राज्यादि के ध्यान में पगला बना हुआ, में बन्धा हुआ और अभ्युपपन्न - श्रासक हुआ २ । सिरिदामं श्रीदाम । ताओ - जीवन से । ववरोवित्ता-व्यपरोपित कर मार कर । सयमेव राज्यश्री - राज्य की लक्ष्मी को । कारेमाणे - कराता हुआ अर्थात् अमात्य आदि के द्वारा बढाता हुआ । पालेमाणे – पोषण करता हुआ । विहरित - विहरण करने की इच्छति इच्छा करता । तते णं - तदनन्तर । से - वह । णं दिसे–नन्दिषेण । कुमारे कुमार । सिरिदामस्स - श्रीदाम । रराणो - राजा के । बहूणि अनेक । अन्तराणि य - अन्तर - अवसर । छिद्दाणि यछिद्र - अर्थात् जिस समय पारिवारिक व्यक्ति अल्प हो । विरहाणि य - विरह - अर्थात् कोई भी पास च मूच्छितः ४ इच्छति श्रीदामानं राजानं जीविताद् व्यपरोष्य स्वयमेव राज्यश्रियं कारयन् पालयन् विहतुम् । ततः स नन्दिषेणः कुमारः श्रीदाम्म्रो राज्ञो बहून्यन्तराणि च छिद्राणि च विरहांश्च प्रतिजागरयन् विहरति ।
माताओं से परिगृहीत हुआ तते गं - तदनन्तर । से - वह बालभाव को त्याग कर । जाव
यावत् ।
।
1
For Private And Personal
Acharya Shri Kailashsagarsuri Gyanmandir
अंतेउरे य गृद्ध - श्राकांक्षा
इस प्रकार का ।
| जंदिसेणे - नन्दिषेण । दिसेणे नन्दिषे ।
-
-
-
|
।
।
1
मंदि सेणे - नन्दिषेण अन्तःपुर में । मूच्छिते ४–
वाला ग्रथित स्नेहजाल
रायं राजा को । जीविस्वयं ही । रज्जसिरि
जाव - या - दिसेणे -