________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४८४]
श्री विपाक सूत्र--
[नवम अध्याय
पदिट्ठिया करतलपल्हत्यमुही अज्झागोवगया - इन पदों का ग्रहण करना सूत्रकार को अभिमत है । जिस के मानसिक संकल्य विफल हो गये हैं उसे अपहतमनःसंकल्पा, जिस की दृष्टि भूमि की ओर लग रही है उसे भूमिगतदृष्टिका, जिस का मुख हाथ पर स्थापित हो उसे करतलपर्यस्तमुवी तथा. जो प्रार्तध्यान को प्राप्त हो रही हो उसे आर्तभ्यानोपगता कहते हैं।
प्रस्तुत सूत्र में महाराज सिंहसेन का महारानी श्यामा के साथ अधिक स्नेह तथा अन्य रानियों के प्रति उपेक्षाभाव और उस कारण से उन की माताओं का श्यामा के प्राण लेने का उद्योग एवं श्यामा का भयभीत होकर कोपभवन में जाकर अातंत्र्यानमग्न होना आदि बातों का वर्णन किया गया है, इस के पश्चात् क्या हुश्रा , अब सूत्रकार उस का वर्णन करते हैं
मूल-'तते णं सीहसेणे राया इमी से कहाए लढे समाणे जेणेव कोवघरे जेणेव सामा देवी तेणेव उवागच्छति उवागच्छित्ता सामं देवि ओहयमणसंकप्पं जाव पाति पाक्षिचा एवं वयासी-किं णं तुमं देवाणुप्पिए ! ओहयमणसंकप्पा जाव झियासि ?, तते णं सा सामा देवी सीहसेणेण रगणा एवं वुत्ता समाणा उप्केण उप्फेणियं एव सोहराय वयासी-एवं खलु सामो ! ममं एक्कूणगाणं पंचएह सवत्तीसयाणं एगूणगाई पंचमाइसयाई इमीसे कहाए लट्ठाई समाणाई अन्नमन सदाति सदावित्ता एवं वयासी-एवं खलु सीहसेणे राया सामाए देवाए मुच्छिए ४ अम्हं धूयाओ नो आढाइ, नो परिजणाइ, अणाढायमाणे अपरिजाणमाणे विहरइ, तं सेयं खलु अम्हं सामं देवि अगिप्पप्रोगेण वा विसप्पयोगेण वा सत्थप्पयोगेण
(१) छाया-ततः स सिंहसेनो राजा, अनया कथया लब्धार्थः सन् यत्रैव कोपगृहं यौव श्यामा देवी तत्रैवोपागच्छति उपागल्य श्यामादेवीमपहतमनःसंकल्पां यावत् पश्यति दृष्ट्वा एवमवदत्किं त्वं देवानुप्रिये ! अपहत. यावत् भ्यायसि ?, ततः सा श्यामा देवी सिंह सेनेन राजा एवमुक्ता सती 'उत्फेनोत्फेनितं सिंहसेन राजमे व नवादीत् एवं खलु स्वाभिन् ! ममै कोनकानां पञ्चानां सपत्नीशतानामे कोनानि पञ्चमातृशतानि अनया कथया लब्धार्थीनि सन्त्यन्योन्यं शब्दयन्ति शब्दयित्वा एवमवादिषः-एवं खलु सिंहसेनो राजा श्यामायां देव्यां मूतिः ४ अस्माकं दुहिनों आद्रियते नो परिजानाति, अनाद्रियमानः अपरिजानन विहरति तच्छेयः खलु अस्माकं श्यामा देवीग्नि प्रयोगेन वा विषप्रयोगेन वा शस्त्रप्रयोगेन वा जीविता व्यपरोपयितुम् एवं संप्रक्षन्ते सप्रेक्ष्य ममान्तराणि च छिद्राणि च विरहाणि च प्रति जाग्रत्यो विहरन्ति । तन्न ज्ञायते स्वामिन् ! केनचित् कुमारेण मारयिष्यन्ति इति कृत्वा भीता यावद् ध्यायामि । तत: स सिंहसेनो राजा श्यामां देवीमेवमवादीत् -मा त्वं देवानुप्रिये ! अपहतमन.संकल्पा यावद् व्याय ?, अहं तथा यतिष्ये यथा तव नास्ति कुतोऽपि शरीरस्याबाधा वा प्रबाधा वा भविष्यति, इति कृत्वा ताभिरिष्टाभिः यावत् समाश्वास यति । ततः प्रतिनिष्कामति, प्रतिनिष्क्रम्य कौटुम्बिकपुरुषान् शब्द यति शब्दयित्वा एवमवादीत् - गच्छत यूयं देवानुप्रिया: ! सुप्रतिष्ठाद् नगर द् बहिरेको महतीं कूटाकारशालां कुरुत । अनेकस्तम्भशतसंनि विष्टां प्रासादीयां ४ एतमर्थ प्रत्यर्पयत । ततस्ते कौटुम्बिकपुरुषाः करतल० यावद् प्रतिशृण्वन्ति प्रतिश्रुत्य सुप्रतिष्ठितनगराद् बहिः पश्चिमे दिग्भागे एका महती कुटाकारशालां कुर्वन्ति, अनेकस्तम्भशतसन्निविष्टां प्रासादीयां ४ यत्रैव सिंहसेनो राजा तत्रैवोपागच्छन्ति उपागत्य तामाज्ञप्ति प्रत्यर्पयन्ति ।
(१) उत्फेनोफेनितं फेनोद्वमनकृते, सकोपोष्मवचनं यथा भवतीत्यर्थः ।(अभिधानराजेन्द्रकोपे)
For Private And Personal