________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तीसरा अध्याय ]
हिन्दी भाषा टीका सहित ।
[२६३
-
मूल-' तते गं से भग्ग सेणे चोरसे० बहूहिं मित्त० जाव परिवुड़े रहाते जाव पायच्छिते सव्वालंकारभूसिते सालाडवी ओ चोरपल्लीओ पडिनिक्खमति २ ता जेणेव पुरिमताले गरे जेणेव महब्बले राया तेणेव उवा० २ चा करयल० महब्बलं रायं जपणं विजएणं बद्धावेति वद्धावेत्ता, महत्थं जाव पाहुडं उवणेति । तते ग से महब्वले राया भग्गसेस्स चोरसे ० तं महत्थ जाव पडिच्छति । अभग्ग सेणं चोर सेणावतिं सक्कारेति २ संमाणेति २ पडिविसज्जेति । कूडागारसालं च से अवसहं दलयति । तते गं से भग्गसेणे चोरसेणावती महले रणा विसज्जिते समाणे जेणेव कूडागारसाला तेणेव उवागच्छति । तते गं से महब्बले या कोडु बियपुरिसे सदावेति २ ता एवं वयासी-गच्छह णं तुब्भे देवाणु० ! विउलं असणं ४ उवक्खडावेह २ तं विउलं असणं ४ सुरं च ५ सुबहु पुष्पवत्थगंधमल्लालंकारं च अभग्गसेणस्स चोर से ० कूड़ागारसालाए उवरोह । तते गं कोड बियपुरिसा करयल० जाव उवर्णेति । तते गं से अभग्ग सेणे चोर सेणावई बहूहि मित्त० सद्धि संपरिवुड़े एहाते जाव सव्वालंकाराविभूसिते तं विउलं असणं ४ सुरं च ५ आसाएमाणे ४ पमत्ते विहरति ।
1
पदार्थ - तते गं - तदनन्तर । से- वह । श्रभग्ग सेणे - अभग्नसेन । चोरसे० - चोर - सेनापति । बहूहिं - बहुत से । मित्त० - मित्रों से । जाव- यावत् । परिवुडे परिवृत - घिरा हुआ ! राहाते - नहाया । जाव - यावत् । पायच्छत्ति - दुष्ट स्वप्नादि के फल को नष्ट करने के लिये प्रायश्चित्त के रूप में मस्तक पर तिलक एवं अन्य मांगलिक कार्य किए हुए । सव्वालंकार - विभूसिते - सब आभूषणों से अलंकृत हुआ । सालाडवीश्री - शालाटवी नामक । चोरपल्लीश्रोचोरपल्ली से । पडिनिकखमति २ त्ता- निकलता है, निकल कर । जेणेव - जहां पर । पुरिमताले - पुरिमताल । गगरे - नगर था और । जेणेव - जहां पर । महब्बले - महाबल । राया - राजा
-
(१) छाया - ततः सोऽभग्नसेनश्वोर सेनापतिर्बहू भिमिंत्र० यावत् परिवृतः स्नातो यावत् प्रायश्वित्तः सर्वालंकारभूषितः शालाटवीतश्चोरपल्लीतः प्रतिनिष्क्रामति २ यत्रेव पुरिमतालं नगरं यत्रैव महाबलो राजा तत्रैवोपागच्छति । करतल० महाबलं राजानं जयेन विजयेन वर्धयति, वर्धयित्वा महार्थं यावत् प्राभृतमुपनयति । ततः स महाबलो राजाऽभग्नसेनस्य चोरसेनापतेस्तद् महार्थं यावत् प्रतीच्छति ।
For Private And Personal
भग्नसेनं चोरसेनापतिं सत्कारयति २ संमानयति २ प्रतिविसृजति । कूटाकारशालां च तस्यावसथं दापयति । ततः सोऽभग्नसेनश्चोरसेनापतिः महाबलेन राज्ञा विसर्जितः सन् यत्रैव कूटाकारशाला तत्रैवोपागच्छति । ततः स महाबलो राजा कौटुम्बिकपुरुषान् शब्दयति एवमवादीत् - गच्छत यूयं देवानुप्रिया ! विपुलमशनं ४ उपस्कारयत २ तद् विपुलमशनं ४ सुरां च ५ सुबहु पुष्पवस्त्रगंधमाल्यालंकारं च भग्नसेनस्य चोरसे० कूटाकारशालायामुपनयत । ततस्ते कौटुबिकपुरुषाः करतल० यावदुपनयन्ति । ततः सोऽभग्नसेनश्चोरसेनापतिः बहुभि: मित्र० सार्द्धं संपरिवृतः स्नातो यावत् सर्वालंकार विभूषितस्तद् विपुल - मशनं ४ सुरां च ५ श्रास्वादयन् ४ प्रमत्तो विहरति ।