________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३२८
श्रो विपाक सूत्र
[पञ्चम अध्यय
महेश्वरदत्त अपनी घोरतम हिंसक प्रवृत्ति से विविध भान्ति के पापकर्मों का उपार्जन करके ३००. वर्ष की आयु भोग कर मृत्यु के अनन्तर पूर्वोपार्जित पापकर्मा के प्रभाव से पांचवीं नरक में उत्पन्न हुअा। जोकि उसके हिंसाप्रधान आचरण के सर्वथा अनुरूप ही था। इसी लिये उसे पांचवीं नरक में सतरह सागरोपम तक भीषण यातनात्रों के उपभोग के लिए जाना पड़ा है। . . महेश्वरदत्त पुरोहित का पापाचारप्रधान जीव पांचवीं नरक की कल्पनातीत वेदनाओं का अनुभव करता हुअा नरकायु की अवधि समाप्त होने के अनन्तर कहां पर उत्पन्न हुआ ? तथा वहां पर उसने अपनी जीवनयात्रा को कैसे बिताया ? अब सूत्रकार उसका वर्णन करते हैं
मूल-1 से णं ततो अणंतरं उव्यट्टित्ता इहेव कोसंबीए णयरीए सोमदत्तस्स पुराहितस्स वसुदनाए भारियाए पुत्तत्ताए उववन्ने । तते णं तस्स दारगस्स अम्मापितरो निव्वत्तवारसाहस्स इमं एयारूवं नामधिज्ज करति । जम्हा रणं अम्हं इमे दारए सोमदत्तस्स पुरोहियस्स पुत्ते वसुदत्ताए अत्तए तम्हा णं होउ अम्हं दारए वहस्मतिदचे नामेणं । तते णं से वहस्सतिदने दारए पंचधातीपरिग्गहिते जाव परिवड्ढति । तते णं से वहस्सांतदत्ते उम्मुक्कबालभावे जोव्वणगमणुप्पत्ते विएणायपरिणयमेचे होत्था, से णं उदयणस्स कुमारस्त पियवालवयं से यावि होत्या, सहजायए, सहब ड्ढिए, सहपंसुकीलियए । तते णं से सयाणीए राया अन्नया कयाइ कालधम्मुणा संजुत्ते। तते णं से उदयणे कुमारे बहुहि राईसर० जाव सत्थवाहप्पभितीहिं सद्वि संपरिवडे रोयमाणे, कंदमाणे विलवमाणे सयाणोयस्स रएणो महया इढिसक्कारसमुदएणं
(१) छाया-स ततोऽनन्तरमुढत्य इहैव कौशाम्ब्यां नगर्या सोमदत्तस्य पुरोहितस्य वसुदत्तायां भार्यायां पुत्रतयोपपन्नः । ततस्तस्य दारकस्याम्बापितरौ निवृत्तद्वादशाहस्य इदमेतद्पं नामधेयं कुरुत:यस्मादस्माकमयं दारक: सोमदत्तस्य पुरोहितस्य पुत्रो वसुदत्ताया आत्मजः तस्माद् भवत्वस्माकं दारको वहस्पतिदत्तो नाम्ना । ततः स वृहस्पतिदत्तो दारकः पंचधात्रीपरिगृहीतो यावत् परिवर्धते । तत: स वृहस्पतिदत्तः उन्मुक्तबालभावो यौवनकमनुप्राप्त: विज्ञात-परिणत मात्रः अभवत् । स उदयनस्य कुमारस्य प्रियवालवयस्यश्चाप्यभवत् , सहजात:, सहबद्धः सहपांसुकीडितः । ततः स शतानीको राजा अन्यदा कदाचित कालधर्मेण संयुक्तः । ततः तत: स उदयनः कुमारो बहुभिः राजेश्वर० यावत् सार्थवाहप्रभृतिभिः सार्द्ध संपरिवतः रुदन् कदन् विलयन् शतानीकस्य राज्ञो महता ऋद्धिसत्कारसमुदयेन नीहरणं करोति २ बहान लौकिकानि मृतकृत्यानि करोति । ततस्ते बहवो रजेश्वर० यावत् सार्थवाहा: उदयनं कुमार महता २ राजाभिषेकेणाभिषिञ्चन्ति । ततः उदयन: कुमारो राजा जातो महा० । तत: स वृहस्पतिदत्तो दारक: उदयनस्य राज्ञः पुरोहितकर्म कुर्वाणः सर्वस्थानेषु सर्वभूमिकासु अन्त:पुरे दत्त विचारो जातश्चाप्यभवत् । ततः वृहस्पतिदत्त: पुरोहित: उदयनस्य राज्ञोऽन्तःपुरं वेलासु चावेलासु च, काले . चाकाले च रात्रौ च त्रिकाले च प्रविशन् . अन्यदा कदाचित् पद्मावत्या देव्या सार्द्धमुदारान् • भुजानो विहरति । इतश्च उदयनो राजा स्नातो यावद् विभूषितः यत्रैव च पद्मावती देवी तत्रैवोपागच्छति २ वृहस्पतिदत्तं पुरोहितं. पद्मावत्या देव्या सामुदारान्० भुजान पश्यति २ आशुरुसस्त्रिवलिकां भृकुटिं ललाटे संहृत्य वृहस्पतिदत्तं पुरोहितं पुरुषैहियति २ यावदेतेन विधानेन वध्यमाज्ञापयति । एवं खलु गौतम ! वृहस्पतिदत्त: पुरोहित: पुरा पुराणाणं यावद् विहरति ।
For Private And Personal