________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अध्याय ]
हिन्दी भाषा टीका सहित ।
[ ५३
काई कूड़े विजयवद्धमाणस्स खेडस्स पंचरहं गामसयाणं आहेबच्चं जाव पालेमाणे विहरति । तते गं से एक्काई विजयवद्धमाणस्स खेडस्स पंचगामसयाई बहूहिं ' करेहि य भरेहि य विद्धीहि य उक्कोडाहि व पराभवेहि य दिज्जेहि य भिज्जेहि य कुन्तेहि य लंछपोसेहिय आलवणेहि य पंथ कोट्टे हि य श्रोवीलेमाणे २ विहम्मेमाणे २ तज्जेमाणे २ तालेमाणे २ निद्धणे करेमाणे २ विहरति ।
पदार्थ - गोयमा ! इ - हे गौतम ! इस प्रकार आमंत्रण कर । समणे - श्रमण | भगवं - भगवान् । महा वीरे -- महावीर भगवं - भगवान् । गोतमं - गौतम के प्रति । एवं वयासी - इस प्रकार बोले । एवं खलुइस प्रकार निश्चय ही । गोतमा ! - हे गौतम ! । तेणं कालेणं - उस काल में । तेणं समरणं - उस समय में । इहेव - इसी । जंबुद्दीवे दीवे- जम्बूद्वीप नामक द्वीप के अन्तर्गत । भारहे वासे - भारतवर्ष में । सयदुवारेशतद्वार । गामं - नामक । नगरे नगर । होत्था - था । रिजत्थिमिते ० - जोकि गगन चुम्बी उन्नत भवनों से विभूषित, धनधान्यादि से पूर्ण तथा समृद्धिशाली और भय से रहित था । वराण प्रो - वर्णनग्रन्थ पूर्ववत् । तत्थ गं - उस । सयदुवारे - शतद्वार नामक । गगरे नगर में धणवती - धनपति नाम का रायाराजा । होत्था - था । तस्स णं - उस । सयदुवारस्स - शतद्वार । रागरस्स- नगर के । श्रदूरसामंते - थोड़ी दूर । दाहिणपुर स्थिमे -- दक्षिण पूर्व | दिलीभाए - दिग्विभाग - अग्नि कोण में । विजयवज्रमाणे - विजवर्द्धमान । णामं - नामक । खेड़ े - खेट - नदी और पर्वतों से वेष्टित नगर । होत्थाथा, जो कि । रिद्ध० - समृद्धशाली था । तस्स गं- -उस । विजयवद्धमाणस्स खेडस्स - विजय वर्द्धमान खेट का । पंच गामलयाई – पांच सौ ग्रामों का । श्रभोए - भोग-विस्तार । यावि होत्था - था । तत्थउस । विजयवद्धमाणे खेड़ - विजयवर्द्धमान खेट में । एक्काई नाम - एकादि नाम का । रकूड़ ेराष्ट्रकूट राजा की ओर से नियुक्त प्रतिनिधि । होत्था - था, जो कि । अहम्मिर अधार्मिक-धर्म रहित, अथवा धर्म-विरोधी । याव - यावत् । दुष्पड़िया खंदे -- दुष्प्रत्यानन्द - असंतोषी जो कि किसी तरह से प्रसन्न न किया जा सके। होत्या-था से गं एक्काई रहकूड़े - वह एकादि नामक राजप्रतिनिधि | विजयवद्धमाणस्स खेड़स्स--- विजयवर्द्धमान खेट के । पंचराहं गामसयाणं - पांच सौ ग्रामों का | श्राहेवच्चं - - धिपत्य कर रहा था अर्थात् विजय वर्द्धमान खेट के पांच सौ ग्राम उसके सुपुर्द किये हुए थे । जाब- यावत् । पालेमाणे - पालन - रक्षण करता हुआ । विहरति - विहरण कर रहा था । तते गं - तदनन्तर । सेएक्काई - वह एकादि । विजयवद्धमाणस्स खेडस्स - विजय वर्द्धमान नामक खेट के । पंच गामसयाई
-
( १ ) करें : क्षेत्राद्याश्रित्य राजदेयद्रव्यैः, भरेः तेषां प्राचुर्यैः, वृद्धिभिः - कुटुम्बिनां वितीर्णस्य धान्यस्य द्विगुणादेर्ग्रहणैः, लञ्चाभिः घूस इति भाषा, पराभवः तिरस्कार करणैः, देयः श्रनाभवद्दातव्यैः, भेद्यःयानि पुरुषमाराद्यपराधमाश्रित्य ग्रामादिषु दण्डद्रव्याणि निपतन्ति, कौटुम्बिकान् प्रति च भेदेनोद्ग्राह्यन्ते तानि भेद्यानि तस्तैः कुन्तः एतावद् द्रव्यं त्वया देयम्' इत्येवं नियन्त्रणया नियोगिस्य देशादेर्यत् समर्पणं तैः लञ्छपोषैः - लञ्छार चौरविशेषाः संभाव्यन्ते, तेवां पोपाः पोषणाणि तैः, आदीपनकैः – व्याकुललो कानां मोषगार्थ ग्रामादिप्रदीपनकैः, पान्थकुट्ट :- पान्यानां शस्त्रापहारेण धनापहरणे, अवपीलयन् बाधयन्, विधर्मयन् स्वाचारभ्रष्टान् कुर्वन् तर्जयन् - कृतावष्टम्भांस्तर्जयन् 'ज्ञास्यथ रे ! मम इदमिदं च न दत्थ, इत्येवं भेषयन्, ताडयन् क्शचेपटादिभिरिति भावः ।
For Private And Personal