________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
[१५६
श्री विपाक सूत्र
[दूसरा अध्याय
"प्प० वि० स." इन तीनों पदों से क्रमशः “श्यपहाणे" "एयविज्जे" "एयसमायारे" इन पदों का ग्रहण करना। इस तरह से- 'एतत्कर्मा, एतत्प्रधान, एतद्विद्य और एतत्समाचार ये चार पद सकलित होते हैं ।
__सागरोपम की व्याख्या पहले अध्ययन के पृष्ठ ९४ पर की जा चुकी है । और स्थिति जघन्य और उत्कृष्ट भेद से दो प्रकार की होती है । कम से कम स्थिति को जघन्यस्थिति और अधिक से अधिक स्थिति को उतकृष्टस्थिति कहते हैं ।
अब सूत्रकार निम्नलिखित सूत्र में गोत्रास की अग्रिम जीवनी का वर्णन करते हैं - . मूल-२ तते णं सा विजयमित्तस्स सत्थवाहस्स सुभद्दा भारिया जातनिदुया यावि होत्था। जाया जायादारगा विनिहायमावजंति । तते णं से गात्तासे कूड० दोच्चायो पुढ़वीओ अणंतरं उव्वट्टिता इहेव वाणियग्गामे णगरे विजयमित्तस्स सत्थवाहस्स सुभदाए भारियाए कुच्छिसि पुत्तत्ताए उववन्ने । तते णं सा सुभद्दा सत्थवाही अन्नया कयाइ नवराह मासाणं बहुपडिपुराणाणं दारगं पयाया। तते णं सा सुभद्दा सत्थवाही तं दारगं जातमेत्तयं चेव एगते उक्कुरुडियाए उज्झावेति २ दो पि गेण्हावेति २ आणुपुव्वेणं सारक्खमाणी संगोवेमाणी संवड्ढेति । तते णं तस्स दारगस्स अम्मापियरो ठितिपडियं च चंदसूरदंसणं च जागरियं च महया इड्ढिसक्कारसमुदएणं करेंति । तते णं तस्स दारगस्स अम्मापितरो एक्कारसमे दिवसे निव्वत्ते, संपत्ते बारसाहे अयमेयारूवं गोएणं गुणनिष्फन्नं नामधेनं करेंति । जम्हा णं अम्हं इमे दारए जायमेनए चेव एगते उवकुडियाए उज्झिते, तम्हा णं होउ अम्हं दारए उज्झियए
(१) १-एतत्कर्मा-जिस का “- गो आदि पशुओं की हिंसा का और मद्यपान-क्रिया का करना -" यह एक मात्र कर्तव्य हो। . २-एतत्प्रधान-हिंसा और मद्यपानादि क्रियाओं के करने में ही जो रात दिन तत्पर रहता हो।
३-एतद्विद्य-हिंसा और मद्य-पान करना ही जिस के जीवन की विद्या (ज्ञान) हो।
४ एतत्-समाचार- गो आदिकों की हिंसा करना और मदिरा के नशे में मस्त रहना ही जिस का अाचरण बना हुआ हो।। . (२) छाया - ततः सा विजयमित्रस्य सार्थवाहस्य सुभद्रा भार्या जातनिंदुका चाप्यभवत् । जाता जाता दारकाः विनिघातमाग्द्यन्ते । ततः स गोत्रासः कटग्राहो द्वितीयातः पृथिवीतोऽनन्तरमुढत्य इहैव वाणिजग्रामे नगरे विजय मित्रस्य सार्थवाहस्य सुभद्राया भार्यायाः कुक्षौ पुत्रतयोपपन्नः । ततः सा सुभद्रा सार्थवाही अन्यदा कदाचित नवसु मासेषु बहुपरिपूणेषु दारकं प्रजाता। ततः सा सुभद्रा सार्थवाही तं दारकं जातमात्रमेव एकान्ते अशुचिराशौ उज्झयति, उज्झयित्वा द्विरपि ग्राहयति, ग्राहयित्वाऽऽनुपूर्येण संरक्षन्ती संगोपयन्ती संवर्द्धयति । ततस्तस्य दारकस्याम्बापितरौ स्थितिपतितां च चन्द्रसूर्य । दर्शनं च जागर्यां च महता ऋद्धिसत्कारसमुदयेन कुरुतः । ततस्तस्य दारकस्य अम्बापितरौ एकादशे दिवसे निवृत्त सम्प्राप्ते द्वादशाहनोदमेतद्पं गौणं गुणनिष्पन्नं नामधेयं कुरुतः । यस्माद् अावाभ्यामयं दारको जातमात्रक एवैकान्तेऽशुचिराशौ उज्झितः, तस्माद् भवत्वावयोारक उज्झितको नाम्ना। ततः स उज्झितको दारकः पञ्चधात्रीपरिगृहीतः तद्यथा-क्षीरधाच्या, मज्जन० मण्डन० क्रीडापन० अंकधाच्या यथा दृढ़प्रतिज्ञो यावत् निर्वातनिर्व्याघातगिरिकन्दरमालीन इव चम्पकपादपः सुखसुखेन परिवर्धते ।
For Private And Personal