Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० १० १० २ सू० ५ माराधनास्वरूपनिरूपणम् ६३ करेइ, नत्थि तस्म आराहणा' भिक्षुः साधुश्चेत् अन्यतरत् , एकतरम् , अकृत्यस्थान-पापस्थानं, प्रतिषेविता अकृत्यस्थानसेवकः भवेत् स खलु भिक्षुः तस्य अकृत्यस्थानस्य अनालोचितपतिक्रान्तः आलोचनप्रतिक्रमणमकृत्वैव कालं करोति तदा नास्ति तस्य भिक्षोः अनालोचितप्रतिक्रान्तस्य आराधना, अत्र च शब्दश्चेदर्थे वर्तमानः सन् भिक्षो रकृत्यस्थानासे वनस्य प्रायेणासम्भवप्रदर्शनपरोऽवसे यः । ‘से णं तस्स ठाणस्स आलोइयपडिकंते कालं करेइ, अत्थि तस्स आराहणा' स खलु भिक्षुः अकृत्यस्थानं प्रतिषेविता तस्य अकृत्यस्थानस्य आलोचितप्रतिक्रान्तः सन् आलोचनप्रतिक्रमणं कृत्वा कालं करोति चेत् तदा अस्यभिक्षोः आलोचितप्रतिक्रान्तस्य आराधना । अथ अनाराधनामाराधनां प्रकारापडिकंते काल करेइ, नस्थि तस्स आराहणा' किसी साधु ने यदि कदा. चित् किसी पापस्थानका सेवन कर लिया हो और फिर उसने उस अकृत्यस्थानकी आलोचना प्रतिक्रमण न किया हो-इस तरह आलोचना प्रतिक्रमण किये विना ही यदि वह काल कर जाता है तो उस अनालोचित अप्रतिक्रान्त साधुको आराधना नहीं होती है। यहां "च" शब्द "यदि" अर्थमें प्रयुक्त हुआ है । और उससे ऐसा अर्थ निकलता है कि भिक्षु द्वारा अकृत्यस्थान का सेवन होना प्रायः असंभव है। 'से ण तस्स ठाणस्स आलोइयपडिकंते काल करेह-अस्थि तस्स आरा. हणा' परन्तु अकृत्य स्थानका सेवन करने वाले साधुने यदि उस अकृस्यस्थान की आलोचना प्रतिक्रमण कर लिया है और पादमें उसका मरण हो गया है तो वह आराधक है-अर्थात् उसको आराधना होती है।
સ્થાનનું સેવન થઈ ગયું હોય અને ત્યાર બાદ તેના દ્વારા તે અકૃત્યસ્થાનની આલેચના થઈ ન હોય અને પ્રતિક્રમણ (પ્રાયશ્ચિત્ત) પણ થયું ન હોય, આ રીતે પાપસ્થાન સેવનની અને પ્રતિક્રમણ કર્યા વિના જ તેનું મૃત્યુ થઈ જાય, તે તે અનાચિત અને અપ્રતિકાન્ત સાધુ દ્વારા આરાધના થઈ છે એમ मनातुनथी, ५१ सयानी विराधना थयेसी गाय छे. मही. 'च' शg " यदि" (न) ना मथमा १५॥या छे. या शहना प्रयोगा। मेवो मय નીકળે છે કે ભિક્ષુ દ્વારા અકૃત્યસ્થાનનું સેવન થવાની વાત જ સામાન્ય રીતે तो असमवित छ " से णं तस्स आलोइय-पडिकंते कालं करेइ अस्थि तस्स आराहणा" ५२न्तु मत्य स्थानहुँ सेवन ४२ना२ साधु द्वारा तेनी मायन તથા પ્રતિક્રમણ કરી લેવામાં આવે અને ત્યાર બાદ જે તેનું મરણ થઈ જાય તે તે સ ધુને આરાધક કહેવાય છે. એટલે કે એ સાધુ સંયમને આરાધક જ કહી શકાય છે વિરાધક ગણાતું નથી. હવે સૂત્રકાર પ્રકારાન્તર દ્વારા (અન્ય
શ્રી ભગવતી સૂત્ર : ૯