Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० ११ उ० ११ ० ५ सुदर्शनचरितनिरूपणम
५०९
गत्या, यत्रैव स्त्रकं शयनीयमासीत्, तत्रैवोपागच्छति, 'उवागच्छित्ता सयणिज्जंसि निसीयह, निसीहत्ता एवं बयासी - उपागत्य शयनीये निरीदति, निषध - उपविश्य, एवं वक्ष्यमाणप्रकारेण अवादीत् -' मा मे से उत्तमे पहाणे मंगल्ले सुविणे अन्नेहिं पावसुमिणेहिं पडिहम्मिस्सइ तिकहु' मा मम स पूर्वोक्तः, उत्तमः स्त्ररूपतः श्रेष्ठ, प्रधानः- अभीष्टप्राप्तिरूपप्रधानफलतः, मङ्गल्यः - अनर्थप्रतिघातरूपफलापेक्षया, स्वप्नः अन्यैः पापस्वप्नैः प्रतिहनिष्यति, प्रतिहन्यताम्, प्रतिहतो मा भूदिति कृत्वा - विचार्य 'देवगुरुजणसंबद्धाहिं पसत्याहिं मंगल्लाहिं धम्मियाहिं कहाहिं सुविणजागरियं पडिजागरमाणी पडिजागरमाणी विहरइ ' देवगुरुजनसम्बद्धाभिः - देवगुरुजनसम्बन्धिनीभिः प्रशस्ताभिः - प्रशंसार्हाभिः, मङ्गल्याभिः - मङ्गलयुक्तामिः धार्मिकाभिः- धर्मसम्बन्धिनीभिः, कथाभिः वार्ताभिः, स्वप्नजागरिकां- स्वप्नसंरक्षार्थम् जागरिका निद्रानिषेधः स्वप्नजागरिका, ताम् प्रतिजाग्रती - प्रतिजाग्रती पौनःपुन्येन जागरणां कुर्वती, विहरति - तिष्ठति ॥ सू० ५ ॥ असंभ्रान्तरूप से जहाँ अपनी शय्या थी वहां पर आई, 'उवागच्छिता, सयणिजसि, निसीयह, निसीहत्ता एवं वयासी' वहां आकर वह अपनी उस शय्या पर बैठ गई। बैठकर फिर उसने इस प्रकार कहामा मे से उत्तमे पहाणे मंगलले सुविणे अन्नेहिं पावसुमिणेहिं पडिहम्मिस्सह त्ति कट्टु ' मेरा यह स्वरूप से उत्तम, अभीष्ट प्राप्ति रूप फल की अपेक्षा से प्रधान, तथा अनर्थ प्रतिघातकरूप फल की अपेक्षा से मंगलकारक स्वप्न अन्य पापस्वप्नों द्वारा नष्ट न हो जाय, 'देव गुरु जणसंद्वाहिं पसत्याहिं मंगल्लाहिं धम्मियाहिं कहाहिं सुविणजागरियं पडिजागरमाणी पडिजागरमाणी विहरइ' ऐसा विचार करके वह देव, गुरु, जन संबंधी, प्रशस्त, प्रशंसा योग्य, मंगलयुक्त, धार्मिक कथाओं को करती २ स्वप्न संरक्षण के निमित्त स्वप्न जागरिका करती रही । सू०५||
4
""
सयणिज्जंसि, निसीयइ, निसीइत्ता एवं वयासी" त्यां भावीने ते पोतानी शय्या पर मेसी शय्या पर मेसीने तेथे या प्रमाणे धुं- " मा मे से उत्तमे पहाणे मंगले सुविणे अन्नेहिं पावसुमिणेहिं परिहम्मिस्सइ त्ति कट्टु भा' આ ઉત્તમ, અભીષ્ટ અને મગલસ્વપ્ન અન્ય પાપસ્વપ્ના દ્વારા નષ્ટ થવું જોઇએ નહી. તે સ્વપ્ન ઇચ્છિત વસ્તુની પ્રાપ્તિ કરાવનાર હૈાવાથી તેને ઉત્તમ કહ્યુ છે. અને અનાવિસ કરનાર હાવાથી તેને મંગલ કહ્યુ છે.
66
देवगुरुजण संबद्धाहिं पसत्थः हिं मंगलाहिं धम्मियाहि कहा हिं' सुत्रिणजागरियं जागरमणी २ विरइ " मी प्रमाणे विचार हरीने ते हेव याने गुरु સ’બધી પ્રશસ્ત, માંગલિક અને ધાર્મિક કથાએ કરતી થકી નિમિત્તે જાગરણ કરવા લાગી ।।સ્પા
સ્વપ્નસ રક્ષણુ
શ્રી ભગવતી સૂત્ર : ૯