Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० ११ उ० ११ १०६ सुदर्शनचरितनिरूपण ५२५ परोक्षार्थप्रतिपत्तिकारकं महाशास्त्रम् , तस्य सूत्रार्थों ये धारयन्ति हृदये-अवधारयनि तान् , अष्टनिमित्ताङ्गानि १-दिव्यम् २-औत्पातः ३-आन्तरिक्षम् ४भौमंच ५-आङ्गम् ६-सरः ७-लक्षणम् ८-व्यञ्जनञ्च त्रिविध पुनरेकैकम् । तथाविधशास्त्रकुशलान्-अनेकशास्त्रकुशलान् , स्वप्नलक्षणपाठकान-स्वप्नलक्षणज्ञापकान् शब्दयत-आइवयत। 'तएणं ते कोडुबियपुरिसा जाव पडिसुणेत्ता बलस्स रन्नो अंतियाओ पडिनिक्खमइ' ततः खलु ते कौटुम्बिकपुरुषा:-आज्ञाकारिणो यावत्बलस्य राज्ञ स्ताम् आज्ञाप्तिका प्रतिश्रुत्य बलस्य-राज्ञोऽन्तिकात्-समीपात् प्रतिनिष्क्राम्यन्ति-निर्गच्छन्ति, 'पडिनिक्ख मित्ता, सिग्धं तुरियं चवलं चंड वेयं हत्थिणपुरं नगरं मज्झं मज्झेणं जेणेव तेसिं मुविणलक्खणपाढगाणं गिहाई, तेणेव उवागच्छंति' प्रतिनिष्क्रम्य-निर्गत्य शीघ्र, त्वरितं, चपलं, चण्डम् , वेगितम्अष्टाङ्गमहानिमित्त के-आठ प्रकार के परोक्षार्थ की प्रतिपत्ति कराने वाला महास्वप्नशास्त्र के-सूत्र एवं अर्थ को हृदय में धारण करने वाले तथा अनेक शास्त्रों में कुशल ऐसे स्वप्नलक्षण के जानने वालों को बुला लाओ। अष्ट निमित्ताङ्ग इस प्रकार से हैं-दिव्य १, औत्यात २, आन्तरिक्ष ३, भोम ४, आङ्ग ५, सर ६, लक्षण ७, और व्यञ्जन ८, इनमें एक एक के मूल अर्थ और तदुभय इस प्रकार से तीन तीन भेद और हैं। 'तएणं ते कोडेबियपुरिसा जाव पडिसुणेत्ता बलस्स रन्नो अंतियाओ पडिनिक्खाइ' इस प्रकार की बल राजा की उस आज्ञा को स्वीकार करके वे आज्ञाकारी पुरुष बल राजा के पास से चले आये 'पडिनिक्खमित्ता सिग्धं तुरियं चवलं चंडं वेइयं हस्थिणापुर नगरं मज्झं मझेणं जेणेव सुविणलक्खणपाढगाणं गिहाई, तेणेव उवागच्छंति' चले आकर वे शीघ्र ही स्वरापूर्वक, चपलतापूर्वक હે દેવાનપ્રિયે ! તમે ઘણી જ ઝડપથી અષ્ટાંગ મહાનિમિત્તના-આઠ પ્રકારના પરોક્ષાર્થને નિર્ણય કરાવનાર મહાશાસ્ત્રોના-સૂત્ર અને અર્થને હૃદયમાં ધારણ કરનારા તથા અનેક શાસ્ત્રોમાં નિપુણ એવાં સ્વપ્નલક્ષણને જાણનારા સ્વપ્ન પાઠકને બોલાવી લાવે. અષ્ટનિમિત્તાંગ આ પ્રમાણે છે-(૧) દિવ્ય, (२) मीत्पात, (3) मतदक्ष, (४) मोभ, (५) win (6) स२, (७) सक्षA भने (८) व्यन. ते प्रत्येन Y Y ४ ४छे. “तएणते कोडुतियपुरिसा जाव पडिसुणेत्ता बलस्स रन्नो अंतियाओ पडिनिक्खमइ'! सनी । પ્રકારની આજ્ઞાને માથે ચડાવીને તે આજ્ઞાકારી પુરુષે બલરાજાની પાસેથી ચાલી नीच्या. “पडिनिक्खमित्ता सिग्घ तुरिय चवल चंड वेइयं हथिणापुरं नगर मझ मज्झेणं जेणेव सुविणलक्खणपाढगाणं गिहाई, तेणेव उवागच्छंति" त्यांची
શ્રી ભગવતી સૂત્ર: ૯