Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५६४
भगवतीस्ने एतस्य दारकस्य नामधेयं-नाम महाबल इति। 'तएणं तस्स दारगस्स अम्पापियरोनामधेज्ज करेंति-महब्बलेति' ततः खलु तस्य दारकस्य अम्बापितरौ नामधेयंनाम, कुरुतः-महाबल इति, 'तपणं से महब्बले दारए पंचधाइपरिग्गहिए' ततः खलु स महाबलो दारकः पञ्चधात्रीपरिगृहीतः-वक्ष्यमाणपञ्चसंख्यकधात्रीमिः परिगृहीतः परिपालितः सेवितः, 'तंजहा-खीरधाईए, एवं जहा दढपइन्ने जाप निवाय० निवाघायंसि सुहं सुहेणं परिवई' तद्यथा-१क्षीरधात्री-दुग्धपानकारयित्री एवं रीत्या, यथा दृढमतिज्ञः प्रतिपादितस्तथैव अयमपि महाबलः प्रतिपत्तव्यः, तथाच यावत् २-मज्जनधात्री-स्नानकारयित्री, ३-मण्डनधात्री-अलकरणपरिधापयित्री, ४-क्रीडनधात्री-क्रीडयित्री ५-अधात्री-क्रोडे उपवेशयित्री च ततो निर्वाते-वायुरहितपदेशे गिरिकन्दरालीनः चम्पकपादपइव निर्व्याघाते ऐसा हो ' तएणं तस्स दारगस्स अम्मापियरो नामधेज्जं करेंति महा व्यलेत्ति' इस प्रकार गुणानुरूप नाम संस्कार उस बालक का 'महाबल' ऐसा हो गया अब वे 'महब्बले दारए पंचधाइपरिग्गहिए' महाबल कुमार पांच धायमाताओं की देखरेख में पलने लगा' तंजहा' पांच धायमाताएँ ये हैं-'खीरधाईए एवं जहा दढपइन्ने जाव निवाय० निव्वाघायंसि सुहं सुहेणं परिवडा' क्षीरधात्री-दुग्धपानकराने वाली, मजनधात्री-स्नानकराने वाली, मण्डनधात्री-अलंकार पहिरानेवाली, क्रीड. नधात्री-साथ में खेलनेवाली और अङ्कधात्री गोद में लेने वाली इस प्रकार दृढप्रतिज्ञ की तरह महाबल कुमारका लालनपालन होने लगा वायुरहित प्रदेश में गिरिकन्दरालीन चम्पक लता के जैसे वे महाबलकुमार छ, तेथी तेनु नाम “माम" 3 . “ तएण' तस्स दारगरस अम्मापियरो नामधेज्ज करें ति महब्बले ति" मा शत भानु" मामा" से शुष्णानु३५ नाम ५७वामा मा० . “ महब्बले दारए पंचधाइपरिगहिए " હવે તે મહાબલ કુમાર પાંચ ધાવમાતાઓની દેખરેખ નીચે ઉછરવા લાગ્યા. “ तंजहा" पांय यामाता।। प्रमाणे समवी
खीरधाईए एवं जहा दढपइन्ने जाव निवाय० निव्वाघायंसि सुह सुहेण परिव” (१) क्षीरधात्री-दुग्धपान ४शवनारी, (२) भनयात्री-स्नान
शवनारी, (3) मधात्री- २ मा ५७२।वनारी, (४) उनधात्री સાથે ખેલનારી–બાલકને રમાડનારી માતા, (૫) અંકધાત્રી–બાળકને મેળામાં લેનારી ધાત્રી. આ રીતે આ પાંચ ધાત્રીઓ દ્વારા દઢપ્રતિજ્ઞની જેમ મહાખલ કુમારનું લાલનપાલન થવા માંડ્યું. ગિરિકન્દરા જેવા વાયુરહિત પ્રદેશમાં જેમ ચમ્પકલતા વૃદ્ધિ પામે છે. તેમ મહાબલ કુમાર અત્યંત સુખપૂર્વક
શ્રી ભગવતી સૂત્ર : ૯