Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० १२० १ उद्देशार्थ संग्रहणम्
६५३
भगवन्महावीरस्वामिवन्दनार्थे प्रस्थानम् । अन्येषामपि श्रमणोपासकानां भगवद्वन्दनार्थं प्रस्थानवर्णनम् । अन्य श्रमणोपासकैः शङ्खस्य निन्दाकरणम् भगवतश्च तनिषेधनम् । जागरिकायाः प्रकारप्ररूपणं च ततः क्रोधात् व्याकुलस्य जीवस्य कर्मबन्धपरूपणम् । तदनन्तरं' मानवतो जीवस्य कर्मबन्धप्ररूपण, शङ्खस्य प्रव्रज्याग्रहण सामर्थ्यवर्णनं चेति ।
द्वादशशत को देश कार्थसंग्रह वक्तव्यतागाथा
मूलम् - संखे, जयंति२, पुढवि३, पोग्गल४, अइवाय५, राहु६,
लोगेय७, नागेय८, देव९, आया१०, बारसमसए दसुद्दे सा ॥ १ ॥ छाया - शङ्खः १, जयवीर, पृथिवी ३, पुद्गलः४, अतिपातः५, राहुः ६, लोकच ७, नागव८, देवः९, आत्मा १०, द्वादशशतके दशोदेशाः ॥ १ ॥
वन्दना करने के लिये जाने का विचार करना बाद में उनको वन्दना के लिये प्रस्थान करना, अन्य और भी श्रमणोपासकों का प्रभु वन्दना के लिये प्रस्थान करना अन्य श्रमणोपासकों द्वारा शंख की निन्दा कीजाना और भगवान द्वारा इसका निषेध किया जाना । जागरिका के प्रकारों का प्ररूपण क्रोध से व्याकुल हुए जीव के कर्मबंध की प्ररूपणा मानवाले जीव के कर्मबंध का प्ररूपण शंख का प्रव्रज्याग्रहण सम्बन्धी प्रश्न और उसके सामर्थ्यका वर्णन.
इस बारहवें शतक के उद्देशक गत अर्थ की प्ररूपणा करनेवाली गाथा यह है
संखे १ जयंति २ पुढवि ३ पोग्गल ४ अइवाय ५ राहु ६ लोगे य ७, नागे य८, देव९ आया १० बारसमसए दसुदेसा ॥ १ ॥
શ્રેયસ્કર લાગે છે. ” મહાવીર સ્વામીને વંધ્રુણા કરવા જવાને શ‘ખના વિચાર, વંદના કરવા જવા માટે પ્રસ્થાન, અન્ય શ્રાવકાનુ` પણ પ્રભુને વંદણા કરવા નિમિત્તે પ્રસ્થાન પ્રભુની સમીપે અન્ય શ્રાવકે દ્વારા શખની નિદા ભગવાન મહાવીર દ્વારા તેમને શ ંખની નિંદા ન કરવાને ઉપદેશ પ્રભુ દ્વારા જાગરિકાના પ્રકારોની પ્રરૂપણા ક્રોધથી વ્યાકુળ બનેલા જીવના ક્રમ બન્યની પ્રરૂપણા, માનવાલા જીવના કર્મબન્ધની પ્રરૂપણા, શ ́ખ દ્વારા પ્રત્રજ્યાના સ્વીકાર તેના સામર્થ્ય નુ વણુના
આ ખારમાં શતકના ૧૦ ઉદ્દેશાઓ છે. આ ઉદ્દેશાઓ વિષયની પ્રરૂપણા કરનારી ગાથા નીચે પ્રમાણે છે
संखे १ जयंति २ पुढवि ३ नागे ८ देव ९ आया १०
શ્રી ભગવતી સૂત્ર : ૯
पोगाल ४ अइवाय ५ राहु ६ लोगे य ७ । बारसमसए दसुदेसा ॥