Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसो श्रुत्या, निशम्य भीताः, वस्त्राः, त्रासिताः, संसारभयोद्विग्नाः, श्रमणं भगवन्तं महावीर वन्दन्ते, नमस्यन्ति, बन्दिन्वा, नमस्यित्वा, यत्रैव शङ्खः श्रमणोपासक तत्रैव उपागच्छन्ति उपागत्य शङ्ख श्रमणोपासकं चन्दन्ते, नमस्यन्ति, वन्दित्वा, नमस्यित्वा एतमर्थ सम्यविनयेन भूयो भूयः शमयन्ति । ततः खलु ते श्रमणोपासकाः शेषं यथा आलभिकायां यावत्-प्रतिगताः । भदन्त ! इति भगवान गौतमः श्रमणं भगवन्तं महावीर चन्दते, नमस्यति, वन्दित्वा, नमस्यित्वा एवम्-अवादीप्रभुः खलु भदन्त ! शङ्ख: श्रमणोपासको देवानुमियाणाम् अन्तिके शेषं यथाऋषिभद्रपुत्रस्य यावत् अन्तं करिष्यति, तदेवं भदन्त ! तदेवं भदन्त ! इति यावत्-विहरति ॥मू०४॥
द्वादशे प्रथमोद्देशः समाप्तः॥ टीका-अथ कुपितानां श्रमणोपासकानां कोपोपशान्तये शङ्ख पृच्छति'तएणं से इत्यादि, 'तएणं से संखे समणोवासए समणं भगवं महावीर वंदइ, नमंसइ, वंदित्ता, नमंसित्ता, एवं वयासी' ततः खलु स शङ्ख श्रमणोपासका श्रमणं भगवन्तं महावीरं वन्दते, नमस्यति, वन्दित्वा नमस्यित्वा, एवम्-वक्ष्यमाणप्रकारेण
क्रोधादि विपाकवक्तव्यता
'तएणं से संखे समणोवासए' इत्यादि। टीकार्थ-इस सूत्र द्वारा कुपित हुए श्रमणोपासकों के कोपोपशान्ति के लिये शंख ने भगवान से जो पूछा है-यह दिखाया गया है-'तएणं से संखे समणोवासए समणं भगवं महावीरं वंदर, नमसइ, वंदित्ता नमंसित्ता एवं बयासी' इसके बाद श्रमणोपासक शंख ने श्रमण भगवान् महावीर को वन्दना की और नमस्कार किया, वन्दना नमस्कार करके फिर उन्हों ने उनसे ऐसा पछा-'कोहवसट्टेणं भंते ! जीवे किं
होचाहिना विपानी तव्यता
"तएण' से संखे समणोवासए" त्याहટીકાર્થ-પિતાના ઉપર કે પાયમાન થયેલા શ્રાવકના કોપનું શમન કરવાના હેતુપૂર્વક શખ શ્રાવકે શ્રમણ ભગવાન મહાવીરને, ક્રોધ આદિના વિપાકના વિષયમાં, પ્રશ્નો પૂછયા છે.
"तएण से संखे समणोवासए समण भगव' महावीर वंदइ, नमसइ, वंदित्ता, नमंसित्ता एवं वयासी " त्या२ मा त म श्री श्रम लगवान મહાવીરને વંદણ કરી નમસ્કાર કર્યા. વંદણાનમસ્કાર કરીને તેમણે તેમને मा प्रमाणे प्रश्न पूछया-" कोहवसट्टेग भंते ! जीवे किं बंधइ, किं पकरेइ, किं
શ્રી ભગવતી સૂત્ર : ૯