Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
प्रमेयचन्द्रिका टीका श० १२ ० ३ ० १ रत्नप्रभादि पृथ्वी निरूपणम् ७४३ द्वादशशत के तृतीयोदेशकः प्रारभ्यते
द्वादशशतकस्य तृतीयेोद्देशकस्य संक्षिप्तविषयविवरणम् | पृथिवीनां प्रकारमरूपणम्, प्रथमपृथिव्याः नामगोत्रप्ररूपणम् ॥ - रत्नप्रभादिपृथिवी वक्तव्यता |
मूलम् - " रायगिहे जाव एवं वयासी-कइणं भंते! पुढवीओ पण्णत्ताओ ? गोयमा ! सत्त पुढवीओ पण्णत्ताओ, तं जहापढमा दोच्चा जाव सत्तमा, पढमा णं भंते! पुढची किं नामा किं गोत्ता पण्णत्ता ? गोयमा ! घम्मा नामेणं स्यणप्पभागोत्तेणं एवं जहा जीवाभिगमे पढमो नेरइयउद्देसओ, सो चेव निरवसेसो भाणियव्वो जाव अप्पा बहुगंति सेवं भंते! सेवं भंते! त्ति ॥सू०१॥
छाया - राजगृहे यावत् एवम् अवादीत् - कति खलु भदन्त ! पृथिव्याः प्रता: ? गौतम ! सप्त पृथिन्यः प्रज्ञप्ताः, तद्यथा - प्रथमा, द्वितीया च यावत् सप्तमी, प्रथमा खलु भदन्त ! पृथिवी किं नामा, किं गोत्रा मज्ञप्ता ? गौतम ! धम्मा नाम्ना, रत्नप्रभा गोत्रेण, एवं यथा जीवाभिगमे प्रथमो नैरइकोदेशकः स एव निरवशेषो भणितव्यो यावत् अल्प बहुत्वम् इति, तदेवं भदन्त । तदेवं भदन्त । इति ॥०१॥
बारहवें शतक के तीसरे उद्देशेका प्रारंभ
इस १२ वे शतक के तृतीय उद्देशक में कथित विषय का विवरण संक्षेप से इस प्रकार है - पृथिवियों के प्रकारों का कथन, प्रथम पृथिवी
બારમા શતકના ત્રીજા ઉદ્દેશાના પ્રારંભ
આ મારમાં શતકેના ત્રીજા ઉદ્દેશકમાં પ્રતિપાદિત વિષયનુ સક્ષિમ વિવેચન-પૃથ્વીઓના પ્રકારાનું કથન-પહેલી પૃથ્વીના નામ ગોત્રની પ્રરૂપા,
શ્રી ભગવતી સૂત્ર : ૯
Loading... Page Navigation 1 ... 755 756 757 758 759 760