Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 754
________________ ७४० भगवतीसूत्रे 9 1 तंचे जाव साहू' एतेषां खलु धार्मिकादीनां पूर्वोक्तां जीवानां दक्षत्त्रम् - आलस्य रहितत्वम् साधु - शोभनम् भवति, सर्वजनहितकरत्वात् प्रकृतमुपसंहरन्नाह-तत्सेनार्थेन, तदेव - पूर्वोक्तत्रदेव, यावत्-दक्षत्वं साधु । पुनश्च जयन्ती पृच्छति' सोइंदिसणं भंते! जीवे किं बंबइ ?' हे भदन्त । श्रोत्रेन्द्रियवशातः - श्रोत्रेन्द्रियस्यघशेन - पारतन्त्र्येन, आर्त्तः श्रोत्रेन्द्रियवशातः-श्रोत्रेन्द्रियवशं वा ऋतो गतः श्रोत्रेन्द्रियवशातः, खलु जीवः किं कर्म वध्नाति ? भगवानाह - ' एवं जहा कोहवसट्टे तहेव जाव अणुपरियहइ ' एवं पूर्वोक्तरीत्या यथा क्रोधवशातः क्रोधवशार्त्तस्य वक्तव्यता अस्यैव शतकस्य प्रथमोद्देशके शङ्खश्रमणोपासक पश्नोत्तरे प्रतिपादिता तथैव यथा - ' श्रोत्रेन्द्रियवशाच जीवः आयुष्कवर्णाः सप्तकर्मप्रकृतीः शिथिळबन्धन " इन जीवों की दक्षता हितकर है। ' से तेणट्टेणं तं चैव जाव साहू ' इस कारण हे जयन्ति ! मैंने ऐसा कहा है कि इन पूर्वोक्त धार्मिक आदि जीवों की दक्षता-आलस्य रहितता हितकर है, क्यों कि वह सर्वजनों की हितकारक होती है आदि । अब जयन्ती प्रभु से ऐसा पूछती है'सोइंदियवसद्वेण' भते ! जीवे किं बंधइ' हे भदन्त ! श्रोत्रेन्द्रिय के वशवर्ती हुआ जीव किस कर्म का बंध करता है ? इसके उत्तर में प्रभु कहते हैं-' एवं जहा कोहवसट्टे तहेव जाव अणुपरियहइ ' जिस प्रकार क्रोध के वशवर्ती हुए जीव के विषय में वक्तव्यता इसी शतक के प्रथम उद्देशक में शखश्रमणोपासक के प्रश्नोत्तर में कही गई है वैसी वक्तव्यता यहां पर भी कहनी चाहिये वहां ऐसी वक्तव्यता कही गई है कि श्रोत्रेन्द्रिय के वशवर्ती हुआ जीव आयुष्यकर्म को छोडकर सात कर्मप्रकृतिअथवा उद्योगरतता हितावह गाय छे. " से तेणद्वेण त' चेव जाव साहू હું જયતિ ! તે કારણે મેં એવુ કહ્યુ છે કે પૂર્વોક્ત ધાર્મિક આદિ વિશેષઊાવાળા જીવેાની દક્ષતા (આળસ રહિતતા) હિતાવહ છે અને અધાર્મિક જીવાની આળસ (પ્રમાદ) હિતાવહ છે હવે શ્રમણેાપાસિકા જયન્તી મહાવીર असुन या प्रमाणे प्रश्न पूछे छे - " सोइंदियव घट्टेण भंते! जीवे कि बंधइ ? " હે ભગવન્! શ્રેત્રેન્દ્રિયને વશવતી બનેલેા (ક્ષેત્રેન્દ્રિય અસયમવાળા) જીવ કયા કમના અન્ય કરે છે? " महावीर अलुन। उत्तर-" एवं जहा कोहवसट्टे तहेव जात्र अणुपरियटुइ" આ શતકના પહેલા ઉદ્દેશકમાં શખશ્રમણે પાસકના પ્રકરણમાં ક્રોધને વશવતી અનેલા જીવના વિષયમાં જેવું કથન કરવામાં આવ્યું છે, એવું જ કથન અહી પશુ સમજવુ. જોઈ એ કહેવાનું તાત્પર્ય એ છે કે શ્રેÀિન્દ્રિયને વશવતી ખનેલે જીવ પણુ આયુકમ સિવાયની સાતે ક પ્રકૃતિને શિથિલને બદલે શ્રી ભગવતી સૂત્ર : ૯

Loading...

Page Navigation
1 ... 752 753 754 755 756 757 758 759 760