Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७३८
भगवतीसूत्रे
युक्तानां जीवानाम् आलसिकत्वम् - आलस्यमेव साधु - हितकरं भवति, आलस्यप्रमादयुक्तत्वात् अधर्माचरणे झटिति प्रवृत्तिविरहात्, तदाह - 'एएणं जीवा अळसा समाणा दो बहूणं जहा सुत्ता तहा अलसा भाणियन्त्रा' एते खलु अधार्मिकादयो जीवाः, अलसाः आलस्ययुक्ताः सन्तो नो बहूनां यथा पूर्व सुप्ताः अधार्मिकादयो जीवाः प्रतिपादिता स्तथैव अलसा - आलस्यममादयुक्ताः अपि अधार्मिकादयो जीवाः भणितव्याः प्रतिपत्तव्याः, एतेषाम् अधार्मिकादीनां जीवानाम् अलसत्व साधु भवति 'जहा जागरा तहा दक्खा भाणियन्त्रा जाव संजोएत्तारो भवंति' यथा पूर्व जाग्रतः - जागरणं कुर्वन्तो जीवाः भणिता स्तथैव दक्षाः जीवाः भणितव्याः, यावत् - बहीभिः धार्मिकीभिः संयोजनाभिः संयोजयितारो भवन्ति, 'एएणं जीवा जीवों की अलसता - प्रमादावस्था अपने कार्य करने में स्फूर्ति से रहितताश्रेयस्कर है - क्यों कि आलस्य- प्रमाद से युक्त होने के कारण इन जीवों में अधर्माचरण की और झट से प्रवृत्ति करनेका अभाव रहता है। इसी कारण ऐसा कहा गया है 'एएणं जीवा अलसा समाणा नो बहूणं जहा सुत्ता तहा अलसा भाणियव्वा' ये अधार्मिक आदि जीव यदि आलस्ययुक्त रहते हैं तो जैसे पूर्व में कहे गये सुप्त जीव अपने को, दूसरों को और उभय को अधार्मिक संयोजनाओं से युक्त नहीं करते हैं इसी प्रकार से ये आलस्य युक्त जीव भी अपने को, पर को और उभय को अधार्मिक संयोजनाओं से युक्त नहीं करते हैं आदि २ कथन पूर्व की तरह यहां करना चाहिये। इसलिये इन अधार्मिक आदि जीवों की आलस्यता हितकारक है । 'जहा जागरा तहाँ दक्खा भाणियव्वा, जाव संजोएतारो भवंति ' जैसे पहिले जाग्रतावस्थावालों के विषय में कहा અધર્માંચ
હાય એજ હિતાવહ છે, કારણ કે જીવા પ્રમાદી હાય છે તે રણ આદિ કાઈ પણ પ્રકારની પ્રવૃત્તિ કરવાના સ્વભાવવાળા જ હાતા નથી તેથી જ 66 एए णं जीवा अलसा समाणा नो बहूण जहा सुत्ता तहा अलसा भाणियव्वा આ આળસુ ધાર્મિક જીવાના વિષયમાં સુપ્ત જીવાના જેવુ* જ પૂર્વોક્ત કથન અહી ગ્રહણ કરવુ જોઇએ કહેવાનુ તાત્પર્ય એ છે કે અધાર્મિક આદિ વિશેષણાવાળા જીવે જો આળસુ હોય તા પોતાને, અન્યને અને ભયને અધાર્મિક સંચેાજનાએથી (પ્રવ્રુત્તિએથી) યુકત કરતા નથી તે કારણે ધાર્મિક આદિ વિશેષણેાવાળા જીવેામાં આળસ (પ્રમાદ) ના સભાવ ડ્રાય એજ હિતાવહ ગણાય છે. जहा जागरा तहा दक्खा भाणियव्वा, जाब संजोएत्तारो भवंति ” भागज लगृतावस्थावाजा लवाना विषयमा वुथन
"
શ્રી ભગવતી સૂત્ર : ૯