Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 751
________________ प्रमेयचन्द्रिका टीका श० १२ उ०२ सू०३ जयन्त्याः प्रश्नोत्तरवर्णनम् ७३७ करणस्फूर्तिरहितत्वमित्यर्थः साधु-हितकरं भवति ? भगवानाह-'जयंती ! अत्थेगइयाणं जीवाणं दक्खत्तं साहू, अत्थेगइयाणं जीवाणं आलसियत्तं साहू' हे जयन्ति ! अस्त्ये केषां जीवानां दक्षत्वं-कार्यनिपुणत्वम् , साधु-हितकर भवति, अथ च अस्त्येकेषां जीवानां खलु आलसिकत्वम् - आलस्यं प्रमादः, साधु-हितकरं भवति, जयन्ती तत्र कारण पृच्छति-'से केणटेणं भंते ! एवं वुच्चइ-तंचेव जाव साहू ?' हे भदन्त ! तत्-अय, केनार्थेन, एवमुच्यते-तदेव-उपर्युक्तं यावत्-अस्त्येकेषां जीवानां दक्षत्वं साधु, अस्त्ये केषां जीवानाम्-आलसिकत्वम्-आलस्यं साधु भवति-इति ? भगवानाह-'जयंती ! जे इमे जीवा अहम्मिया जाव विहरंति' हे जयन्ति ! ये खलु इमे पूर्वोक्ताः जीवाः अधार्मिकाः यावत् अधर्मेणैव वृत्ति कल्पयन्तो विहरन्ति 'एएसि ण जीवाणं अलसियत्तं साहू' एतेषां खलु उपकरने में स्फूति से रहितता अच्छी होती है ? इसके उत्तर में प्रभु कहते हैं-'जयंती ! अत्थेगइयाणं जीवाणं दक्खत्तं साहू, अत्थेगइयाणं जीवाणं आलसियत्तं साहू' हे जयन्ति ! कितनेक जीवों की कार्यकरने में निपुणता हितकारक होती है और कितनेक जीवों की कार्यकरने की स्पति से रहितता अच्छी होती है। ‘से केणेटेणं भंते ! एवं पुच्चइ, तं चेव जाव साह' हे भदन्त ! आप ऐसा किस कारण से कहते हैं कितनेक जीवों की कार्य करने में निपुणता अच्छी होती है और कितनेक जीवो की कार्यकरने की स्फूर्ति से रहितता-प्रमादावस्था-अच्छी होती है ? इसके उत्तर में प्रभु कहते हैं-'जयंती ! जे इमे जीवा अहम्मिया जाव विहरंति' जो ये अधार्मिक यावत् अधर्म से ही अपनी आजीविका चलाने वाले जीव हैं ' एएसि णं जीवाणं आलसियत्तं साहू' सो इन __ महावीर प्रभुना उत्तर-“ जयंती अत्यंगइयाण जीवाण दक्तत्त' साहू, अत्थेगइयाण' जीवाण आलसियत्त' साहू " यति!eal आर्य કરવાની નિપુણતા હિતકારક ગણાય છે અને કેટલાક જવામાં કાર્ય કરવાની સ્કૃતિને અભાવ અથવા આળસ હિતકારક ગણાય છે. ___ यन्तीना प्रश्न-" से केणद्वेण भंते ! एवं वुच्चइ, त चेव जाष साहू?" હે ભગવન ! આપ શા કારણે એવું કહે છે કે કેટલાક જીવમાં કાયનિપુ થતા હિતાવહ છે અને કેટલાકમાં આળસ હિતાવહ છે? महावीर प्रमुन। उत्तर-“ जयंता ! जे इमे जीवा अहम्मिया जाप विह रंति" यति । २ । अयामि' मा पूर्वरित विशेषजi , " एएसिण जीवाण आलसियत्त साहू "aiलवामा माणस (प्रभाडी ५६) શ્રી ભગવતી સૂત્ર : ૯

Loading...

Page Navigation
1 ... 749 750 751 752 753 754 755 756 757 758 759 760