Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 749
________________ प्रमेयचन्द्रिका टीका रा० १२४०२ सू० ३ जयन्त्याः प्रश्नोत्तरवर्णनम् कत्वं - बलवत्वं साधु - हितकरं भवति, अथ च अस्त्येकेषां जीवानां दुर्बलिकरवंदुर्बलत्वं साधु - sant भवति । जयन्ती तत्र कारणं पृच्छति -' से केणट्टेणं भंते! एवं उच्चइ-जात्र साहू ? ' हे भदन्त ! तत्-अथ केनार्थेन एवमुच्यते- यावत्अस्त्येकेषां जीवानां बलवत्वं साधु, भवति, अथ च अस्त्येकेषां जीवानां दुर्बलत्व साधु भवति ? इति । भगवानाह - ' जयंती ! जे इमे जीवा अहम्मिया जाव विटरंति ' हे जयन्ति ! ये इमे जीवाः अधार्मिकाः, यावत् अधर्मेणैव वृत्तिं कल्पयन्तो विहरन्ति - वर्त्तन्ते, 'एएसि णं जीवाणं दुब्बलियत्तं साहू ' एतेषां खलु उपर्युक्तानां जीवानां दुर्बलिकत्वम् - दुर्बलत्वं साधु-हितकर' भवति, 'एरणं जीवा एवं जहा सुतस्स तथा दुब्बलियस्स वत्तव्त्रया माणियन्त्रा' एते खलु उपरितना जीवाः एवंपूर्वोक्तरीत्या यथा सुप्तस्य वक्तव्यता भणिता तथैव दुर्बलिकस्यापि वक्तव्यता (अच्छी) होती है और कितनेक जीवों की निर्बलता हितकर (अच्छी) होती है। ' से केणणं भंते । एवं बुच्चर, जाव साहू' हे भदन्त ! ऐसा आप किस कारण से कहते हैं कि कितनेक जीवों की बलिष्ठता हितकर हाती है और कितनेक जीवों की निर्बलता हितकर होती है। इसके उत्तर में प्रभु कहते हैं ' जयंती ! जे इमे जीवा अहम्मिया जाव विहरंति' हे जयन्ति जो ये जीव अधार्मिक हैं, यावत् अधर्म से ही अपनी आजीविका चलाते हैं 'एएसि णं जीवाणं दुग्बलियन्तं साहू' ऐसे इन जीवों की दुर्बलता हितावह है 'एएणं जीवा एवं जहा सुन्तरस तहा दुब्बलियस्स वतव्वया भाणिव्या' इस विषय में जैसी वक्तव्यता सुप्तता के विषय में कही जा चुकी है वैसी ही वक्तव्यता दुर्बलता के विषय में ७३५ લતા સારી ગણાય છે અને કેટલાક જીવેાની નિખળતા સારી ગણાય છે. આ પ્રકારના જવાખનું કારણ જાણવા માટે જયન્તી શ્રાવિકા નીચે પ્રમાણે પ્રશ્ન पूछे छे - " से केणट्टेण भंते! एवं वुच्चइ, जाव साहू " हे भगवान् ! आप शा કારણે એવું કહેા છે કે કેટલાક જીવાની સખળતા સારી ગણાય છે અને કેટલાકની નિમળતા સારી ગણાય છે ? महावीर असुन उत्तर- " जयंती ! जे इमे जीवा अहम्मिया जाव विहકૃત્તિ ” હું જય ંતિ ! જે જીવા અધાર્મિથી લઇને અધાર્મિક આજીવિકા यद्वाववा पर्यन्तना उपयुक्त विशेषोथी युक्त होय है, " एएसि णं जावाण' दुबलियत साहू "मेषां भवानी दुमजता हितावह छे. "एएण जीवा एवं जहा सुत्तस्तहा दुब्वलियम्स वत्तव्वया भाणियव्वा " तेनु अशुअर કરવાને માટે ઉપર સુપ્ત જીવાના વિષે જેવું કથન કરવામાં આવ્યું છે એવું इथन सही निर्माण हो. "बलियरस जहा जागरस्स શ્રી ભગવતી સૂત્ર : ૯

Loading...

Page Navigation
1 ... 747 748 749 750 751 752 753 754 755 756 757 758 759 760