Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० १२ उ० २ ० ३ जयन्त्याः प्रश्नोत्तरवर्णनम् ७३३ ख्यायिनः, धर्मपलोकिनः, धर्मपरचनाः, धर्मसमुदाचाराः, धर्मेण चैत्र वृत्ति कल्पयन्तो विहरन्ति, 'एएसिणं जीवाणं जागरियत्तं साहू' एतेषां खलु उपर्युक्तानां जीवानां जागरिकत्व साधुः-शोभनं भवति, 'एएणं जीवा जागरा समरणा बहणं पाणाणं जाव सत्ताणं अदुक्खावणयाए जाव अपरियावणियाए वटुंति' एते खलु उपर्युक्ताः जीवाः जाग्रतः सन्तो बहूनां प्राणानां यावत्-भूतानां जीवानां सत्त्वा नाम् अदुःखापनायै-न दुःखमापणाय, यावत्-अशोचनापनायै-न शोकोत्पादनाय, न जूरणाय, नोत्पीडनायै, नो परितापनायै वर्तन्ते, 'तेण जीवा जागरमाणा अप्पाणं वा, परंवा, तदुभयं वा, बहूहिं धम्मियाहिं संजोयणाहिं संजोएत्तारो भवंति ' ते खलु उपर्युक्ताः जीवाः जाग्रनो-जागरां कुर्वन्तः, आत्मानं वा, परं वा, तदुभयं वा-स्वच परं च बहोभिः-अनेकाभिः, धार्मिकीभिः-धर्मसम्बन्धिनीभिः संयो. जनाभिः संयोजयितारः-प्रवर्त्तयितारो भवन्ति, 'एएणं जीवा जागरमाणा धम्मधर्माख्यायी हैं धर्मप्रलोकी हैं, धर्मप्ररञ्जन हैं, धर्मसमुदाचारयुक्त और धर्मपूर्वक आजीविका चलानेवाले हैं 'एएसिं ण जीवाण जागरियत्तं साहू' ऐसे इन जीवों की जाग्रतावस्था समीचीन है क्यों कि 'एएणं जीवा जागरा समाणा पहणं पाणाणं जाव अदुक्खावणयाए जाव अप. रियावणियाए वहृति' ये जीव जगते हुए भी अनेक प्राणियों को यावत् भूतों को, जीवों को, सत्त्वों को, दुःख प्राप्ति के निमित्स, यावत्-शोचना. प्राप्ति के निमित्त-शोकोत्पाद के निमित्त, उत्पीडना के निमित्त और परिताप के निमित्त नहीं होते हैं। तथा-'तेणं जीवा जागरमाणा अप्पाणं वा परवा तदुभयं वा यहूहिं धम्मियाहिं संजोयणाहिं संजोए. त्तारो भवंति' ये जागरण करके अपने आपको, दूसरों को और दोनों को अनेक धार्मिक योजनाओं से-धर्मसंबंधी प्रवृत्तियों से युक्त करते हैं 'एएणं जीवा जागरमाणा धम्मजागरियाए अप्पाणं जागरइत्तारो पना२ छ, “एएसिं णं जीवाणं जागरियत्तं साहू" सेवन वानी तावस्था
सारी छ, २ 'एएणं जीवा जागरा समाणा बहूण पाणःणं जाव अदुखावणयाए जाव अपरियावणियाए वटुंति" mi & Mतावस्थामा डाय ત્યારે પણ અનેક પ્રાણને, ભૂતને, જીવન અને સને દુખપ્રાપ્તિમાં, શેકપ્રાપ્તિમાં પીડા, ઉત્પન્ન કરવામાં અને પરિતાપના કરવામાં કારણભૂત બનતા નથી तथा " तेणं जीवा जागरमाणा अप्पाणं वा परवा तदुभयं वा बहूहिं धम्मियाहिं संजोयणाहिं संजोएत्तारो भवंति" तो २६१ ४शन पोताने, अन्यन भने ઉભયને અનેક ધાર્મિક જનામાં (પ્રવૃત્તિઓમાં પ્રવૃત્ત કરતા રહે છે.
શ્રી ભગવતી સૂત્ર: ૯