Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 753
________________ प्रमेयचन्द्रिका टीका श० १२ १० २ सू०३ जयन्त्याः प्रश्नोत्तरवर्णनम् ७३९ दक्खासमाणा बहूहिं, आयरिवेययावच्चेहिं, उवज्झायवेयावच्चेहि, थेरवेशावच्चेहि, तवस्सिवेयावच्चेहि, गिलागवेयावच्चेहिं, सेहवे यावच्चेहि, कुलवेयावच्चेहि, गणवेयावच्चेहि, संघवेयावच्चेहि, साहम्मियवे यावच्चेहिं अत्ताण संजोएत्तारो भवति । एते खलु धार्मिकादयो जीवाः दक्षाः उद्यमिनः सन्तो बहुमिः आचार्यवैयावृत्यैः, उपाध्यायवैयावत्यैः, स्थविरवैयावत्यैः, तपस्विवैयावत्यैः, ग्लानवैयावृत्यैः, शैक्षवैयावत्यैः, कुलवैयावृत्यैः, गणवैयावृत्यैः, संघवयावत्यः, साधर्मिकवैयावृत्यैः, आत्मानं संयोजयितारो भवन्ति । 'एएसि ण जीवाणं दक्खत्तं साहू' से तेणडेणं गया है उसी प्रकार से दक्ष जीवों के विषय में भी कहना चाहिये। यावत् ये अनेक धार्मिक संयोजनाओंसे अपने को, पर को और उभय को योजित करनेवाले होते हैं। 'एएणं जीवा दक्खा समाणा बहूहिं आयरियवेयावच्चेहिं उवज्झायवेयावच्चेहिं, थेरवेयावच्चेहि, तवस्सिवेयावच्चेहिं, गिलाणवेयावच्चेहिं, सेहवेयावच्चेहि, कुलवेयावच्चेहि, गणवेयावच्चेहि, संघवेयावच्चेहि, साहम्मियवेयावच्चेहि अत्ताणं संजोए त्तारो भवंति, एएसि जीवाण दक्खत्तं साहू' ये धार्मिक आदि जीव उद्यमवाले होते हुए आचार्यों की विविध वैयावृत्ति से, उपाध्यायों की विविधवैयावृत्ति से, स्थविरों की विविधवैयावृत्ति से, तपस्वियों की विविध वैयावृत्ति से, ग्लानजनों की विविधवैयावृत्ति से, शैक्षों (नवदीक्षितों) की विविधवैयावृत्ति से, कुल की विविधयावृत्ति से, गण की विविध वैयावृत्ति से, संघकी विविध वैयावृत्ति से और साधर्मिक जनों की विविध वैयावृत्ति से अपने को योजित करते हैं। इसलिये કરવામાં આવ્યું છે, એવું જ કથન અહીં દક્ષ (કાર્યનિપુણ) જીવન વિષયમાં સમજવું જે જ ધાર્મિક આદિ વિશેષણોવાળા હોય છે તેમાં જે દક્ષતા હોય તે તેઓ પિતાને. અન્યને અને ઉભયને ધાર્મિક પ્રવૃત્તિमामा प्रवृत्त ४२ता २3 छ. " एएण' जीवा दक्खा समाणा हूहि आयरियवेयावच्चेहि उवज्झायवेयावच्चेहि, थेरवेयावच्चेहि, तवस्सिवेयावच्चेहि, गिला. णवेयावच्चेहि', सेयवेयावच्चेहि, कुलवेयावच्चेहि, गणवेयावच्चेहि, संघवेयावच्चेहिं, साहम्मियवेयावच्चेहि, अत्ताणं संजोएत्तारो भवंति, एएसि जीवाण दखत्तं साहू" ते 4 माह विशेषजा ने धोरत डाय तो અનેક પ્રકારે આચાર્યોનું, ઉપાધ્યાયનું, વિરેનું, તારવીઓનુ, પ્લાનજનનું (भीमानु) शैशानुं (नीक्षितान), सनु, नु, सधनु भने सामि જનનું વૈયાવૃત્ય કરવાને તત્પર રહે છે. તેથી તે ની કાર્યાનિપુણતા શ્રી ભગવતી સૂત્ર : ૯


Page Navigation
1 ... 751 752 753 754 755 756 757 758 759 760