Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-----
-
भगवतीने भणितव्या, 'बलियस्स जहा जागरस्स तहा माणियव्यं जाव संजोएत्तारो भवंति' बलिकस्य-बलिनो वक्तव्यता यथा जाग्रतो भणिता तथा भणितव्या, यावत्बहीभिः धार्मिकीभिः संयोजनाभिः संयोजयितारो भवन्ति, 'एएसि णं जीवाणं बलियत्तं साहू' एतेषां खलु पूर्वोकधार्मिकादीनां जीवानां बलिकत्व-बलवत्वं साधु भवति ‘से तेणटेणं जयंती ! एवं वुच्वइ तंचेव जाव साह' हे जयन्ति ! तत् तेनार्थेन एवमुच्यते-तदेव-पूर्वोक्तवदेव यावत्-अधार्मिकादीनां दुर्बलत्वं साधु भवति, अथ च धार्मिकादीनां च बलवत्वं साधु भवति । जयन्ति पृच्छति-'दक्खतं भंते ! साहू, आलसियत्तं साहू ?' हे भदन्त ! किम् दक्षत-कार्यनिपुणत्वम्आलस्परहितस्वम् साधु-हितकरं भवति ? किंवा आलसिकत्वम्-आलस्यं-कार्यकहनी चाहिये. 'बलियस्त जहा जागरस्स तहा भाणियध्वं जाव संजोएत्तारो भवंति' तथा बलिष्ठता के विषय में जैसी वक्तव्यता जाग्रतावस्थावाले की कही गई है वैसी कह लेना चाहिये, यावत् वे अनेक धार्मिक योजनाओं से संयोजयिता होते हैं । 'एएसिणं जीवाणं बलियत्तं साहू इसलिये इन पूर्वोक्त धार्मिक आदि जीवों की बलवत्ता हितकर होती है । 'से तेणटेणं जयंती ! एवं बुच्चइ, तं चैव जाव साह' अतः हे जयंति ! मैंने ऐसा कहा है कि अधार्मिक आदि जीवों की दुर्वलता हितावह होती है और धार्मिक आदि जीवों की बलवत्ता हितावह होती है। अब जयन्ती प्रभु से ऐसा पूछती है-'दक्खत्तं भंते !साह, आलसियत्तं साहू' हे भदन्त ! अपने कार्य में निपुणता जीव में अच्छी होती है या कार्यतहा भाणियव्व जाव संजोएत्तारो भवंति" २ ४थन Myत वन वि५યમાં કરવામાં આવ્યું છે એવું જ કથન અહીં સબળ જી વિષે ગ્રહણ કરવું જોઈએ “તેઓ પોતાની શક્તિને ઉપયોગ, પિતાને, અન્યને અને ઉભયને ધાર્મિક પ્રવૃત્તિઓમાં પ્રવૃત્ત કરવામાં કરે છે,” આ કથન પર્યન્તનું કથન અહી ગ્રહણ કરવું જોઈએ. આ સમસ્ત કથનને ભાવાર્થ એ છે કે ધાર્મિક માં સબળતા હિતાવહ ગણાય છે અને અધાર્મિક જીવમાં निमा जित माय छे. “ से तेणटेणं जयंती ! एव' वुच्चइ, त चेव जाव साह" यति! २0 में से घुछ अघाभि माहि विशेष.
વાળા જાની દુર્બળતા હિતાવહ છે અને ધાર્મિક જીવની સબળતા હિતાવહ છે. હવે શ્રમણે પાસિકા જયેન્તી મહાવીર પ્રભુને એ પ્રશ્ન પૂછે છે ३." दक्खत्तं भंते ! साहू, आलसियत्त साहू ?"लगवन् ! वामां यानि. પુણતાને સદ્દભાવ (અથવા ઉદ્યોગ રતતાને સદભાવ) સારો ગણાય કે આળસના સદ્દભાવ સારે ગણાય ?
શ્રી ભગવતી સૂત્ર : ૯