Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७३४
•
9
भगवती सूत्रे जागरिया अप्पाणं जागरइत्तारी भवंति एते खलु जीवाः जाग्रतो धर्मजागरितया आत्मानं जागरयितारः प्रवर्तयितारो भवन्ति, 'एएसिणं जीवाणं जागरियतं साहू एतेषां खच उक्तानां जीवानां जागरिकत्वं साधु-शोभनम् हितकर भवतीति भावः, तदुपसंहरन्नाह - 'से तेणद्वेग' जयंती ! एवं बुच्चर - अत्येगइयाणं जीवाणं सुतत्तं साहू, अत्थेगइयाण जीवाण जागरियतं साहू' हे जयन्ति । तत् तेनार्थेन एवमुच्यते-अस्त्येकेषां जीवानां सुप्तत्वं साधु भवति, अथ च अस्त्येकेषां जीवानां जागरिकत्वं साधु-हितकरं भवति, जयन्ती पृच्छति 'बलियतं भंते! साहू दुब्बलियतं साहू ? ' हे भदन्त । किं वलिकत्वम्-चलमस्ति अस्येति बलिकस्त द्भावो वलिकत्वम्वलवच्चम्, साधु-हितकरम् भवति किंवा दुर्बलिकत्वम् साधु - हितकरं भवति, भगवानाह - 'जयंती ! अत्थेगइयाणं जीवाणं बलियतं साहू, अगइयाणं जीवाण दुब्बलियत्तं साहू ' हे जयन्ति ! अस्त्ये केषां जीवानां बलिभवति' तथा ये धार्मिक जीव धर्मजागरिका से अपने को जगाते रहते हैं। इसलिये 'एए जीवाणं जागरियत्तं साहू ' इन जीवों की जाग्रता वस्वा श्रेयस्कर है - ठीक है - हितकर है-' से तेणट्टेणं जयंती ! एवं बुच्चइ, अस्थेयाणं जीवाणं सुत्तरां साहू " इस कारण हे जयन्ती मैंने ऐसा कहा है कि कितनेक जीवों का सुतत्व दिनकर है और कित नेक जीवों का जागना हितकर है। अब जयन्ती प्रभु से ऐसा पूछती है'बलिपत्तं भंते! साहू, दुग्बलियत्तं साहू' हे भदन्त ! जीवों का बलवानपना अच्छा है या निर्बलरना अच्छा है ? इसके उत्तर में प्रभु कहते हैं'जयंती ! अस्थेयाणं जीवाणं बलियतं साहू, अस्थेमइयाणं जीवाण हुबलियत्तं साहू' हे जयन्ति ! किननेक जीवों की बलिष्ठता हितकर
" एएणं जीवा जागरमाणा धम्मजागरियाए अप्पाणं जागरइत्तारो भवंति " તથા તે જીવે ધર્મ જાગરણ વડે પેાતાના આત્માને જાગૃત કરતા રહે છે. तेथी : एएखि जीवाण' जागरियन्तं साहू " मा प्रहारना कुवेती लगृतावस्था १२ ला " से तेजद्वेण जयंती ! एवं वुच्चइ, अत्थेगइयाणं जीवाणं सुत्तत्त साहू " हे नयति । ते रथे में मेवु छेउटा જીવાતુ: સુપ્તત્વ જ હિતાવહ છે અને કેટલાક જીવાનુ` જાગવુ. હિતાવહુ છે. હવે શ્રવિકા જયન્તી મહાવીર પ્રભુને આ પ્રકારના પ્રશ્ન પૂછે છે
" बलियन्तं भंते! साहू, दुब्बलियत्तं साहू ? " से लगवन्! लवासां समળતા હિતાવહ છે કે નિ ળતા હિતાવહુ છે ?
महावीर अलुन उत्तर- " जयंती अत्येगइयाण जीवाण बलियतं साहू, अत्थेगइयाणं जीवाण दुब्बलियत्तं साहू " डे क्यति । उटवाउ वोनी सभ
શ્રી ભગવતી સૂત્ર : ૯