Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 746
________________ भगवतीस्त्रे क्षरणपापणायाम् , 'पिट्टावणयाए' पिट्टापनवायां चपेटामुष्टयादिना कुट्टनक्रियायाम् 'परियावणयाए' परितापनतायाम् पीडामापणायाम् वर्तन्ते-भवन्ति, 'एएणं जीवा मुत्ता समाणा अप्पाणं वा, परं वा, तदुभयं वा, नो बहूर्हि अहम्मियाहिं संजोयणाहिं संजोएत्तारो भवति' एते खलु पूर्वोक्ताः जीवाः सुप्ताः सन्तः, आत्मानं वा, परंवा, तदुभयं वा, स्वं परं च नो बहीभिः अधार्मिकीभिः संयोजनाभिः संयोजयितार:-प्रवर्तयितारो भवन्ति, अतएवाह-'एएसि जीवाणं सुत्तत्तं साहू' एतेषां-पूर्वोक्तानां जीवानां सुप्तत्व खलु साधु भवति 'जयंती ! जे इमे जीवा धम्मिया धम्माणुया जाव धम्मेणं चेव वित्ति कापेमाणा विहरंति' किन्तु हे जयन्ति ! ये इमे जीवाः धार्मिकाः, धर्मानुगाः, यावत् धर्मिष्ठाः, धर्मयाए' शारीरिक जीर्णता की प्राप्ति कराने में, 'तिप्पावणयाए' अति. शोक से नयनाश्रुओं के निकलवाने में तथा मुखसे लार आदि के बहकाने में, 'पिटावणयाए ' थप्पड़ से मारने में घूसा आदि से पीटने आदि में 'परियावणयाए' पीडा उत्पन्न करने में प्रवृत्त नहीं होते हैं। 'एएणं जीवा सुत्तासमाणा अप्पाणं वा पर बा तदुभयं वा नो बहूहिं अहम्मियाहिं संजोयणाहिं संजोएत्तारो भवंति' ये पूर्वोक्त जीव सोते रहने पर खुद को, दूसरों को और दोनों को अनेक अधार्मिक संयोजनाओं से प्रवृत्ति करानेवाले नहीं होते हैं। इसलिये 'एएसि जीवाण सुत्तत्तं साहू' इन जीवों के सुप्तत्व को साधु (अच्छा) कहा गया है। ‘जयंती! जे इमे जीवा धम्मिया धम्माणुया जाव धम्मेण चेव वित्तिं कप्पेमाणा विहरति' किन्तु हे जयन्ति ! जा ये धार्मिक जन हैं, धर्मानुग यावत् धर्मिष्ठ हैं, पाने, “जूरावणयाए" तिने दी शरी२नी त मास ४२१. पवाने, “ तिप्पावणयाए' तिने सीधे मामामाथी मांसु पाने तथा भुममाथी am all प२२२वाने, “पिट्ठावणयाए " ५.५७, धूसा माह मारवामा "परियावणयाए" प्रवृत्त न तभने पात्पन्न घरी शता नथी. 'एए ण जीवा सुत्ता समाणा अप्पाणं वा परवा तदुभय वा बहूहिं अहम्मियाहिं संजोयणाहिं संजोएत्तारो भवति" सेवा न्यारे समावस्थामा હોય છે ત્યારે પિતાને, અન્યને અને ઉભયને અનેક અધાર્મિક સ એજનાઓ (પ્રવૃત્તિઓ) વડે યુક્ત કરી શકતા નથી–ઉપર્યુક્ત અધાર્મિક પ્રવૃત્તિ કરી शता नथी, तथा ' एएसि जीवाणं सुत्तत्त साहू" मेवानी सुप्तावस्थाने सारी उमा भावी छे. “जयंती ! जे इमे जीवा धम्मिया, धम्माणुया जाव धम्मेणं चेव वित्तिं कप्पेमाणा विहरंति" ५२.तु यति!२ छ। ધાર્મિક છે, ધર્માનુગ છે, ધર્મિષ્ટ ધર્યાખ્યાયી છે, ધર્મ પ્રત્યેકી છે, ધર્માનુરાગી છે, ધાર્મિક આચારવિચારવાળા છે. અને ધર્મપૂર્વક પિતાની આજીવિકા ચલા શ્રી ભગવતી સૂત્ર : ૯

Loading...

Page Navigation
1 ... 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760