Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७
.
भगवतीसूत्रे जीगः अधार्मिका:-धर्म-श्रुतचारित्रस्वरूपं चरन्तीति धार्मिकास्तद्भिनाः अधामिकाः श्रुतचारित्राचरणरहिता इत्यर्थः, अधर्मानुगाः-धर्म-श्रुतचारित्ररूपम् अनुगच्छन्ति-इति धर्मानुगा स्तद्भिन्ना-अधर्मानुगाः-अधर्माचरणतत्पराः अधर्मप्टा:-धर्म:-श्रुनचारित्ररूपः एवेष्टः-प्रियो येषां ते धर्मेष्टाः, धर्मिणा वा इष्टाः धर्मीष्टाः, अतिशयेन वा धर्मिणो धर्मिष्ठा स्तद्भिन्नाः अधर्मेष्टाः, अधर्मीष्टाः, अधर्मिष्ठा वः, अतएव अवर्माख्यायिनः-नधर्ममाख्यान्ति ये ते अधर्माख्यायिनःअधर्मोपदेशकाः, अधर्माख्यातिः पसिद्धिः येषां ते अधर्मख्यातयः, अधर्मप्रलोकिना-न धर्ममुपादेयतया ये प्रलोकयन्ति ते अधर्मपलोकिनः अहम्मपलज्जमाणा, अहम्मसमुदायारा अहम्मेणं चेव निति कप्पेमाणा विहरंति' अधर्मभरञ्जना:अहम्माणुया, अहम्मिट्ठा, अहम्मक्खाई अहम्मपलोई' हे जयंती ! जो ये जीव अधार्मिक हैं, श्रुतचारित्ररूप धर्म के आचरण करनेवालों से भिन्न हैं अर्थात् श्रुतचारित्राचरण से हीन हैं, श्रुतचारित्ररूप धर्म के पीछे चलने वाले धर्मानुगों से भिन्न हैं, अधर्मानुग हैं, अधर्माचरण में तत्पर है. श्रुतचारित्ररूप धर्म जिन्हें प्रिय होता है वे धर्मेष्ट हैं, अथवा धर्मी जिन्हें इष्ट होते हैं वे धर्मीष्ट हैं, अथवा अतिशय धर्मी जो हैं वे धर्मिष्ठ हैं, इनसे भिन्न अधर्मेष्ट, अधर्मीष्ट अथवा अधर्मिष्ठ हैं तथा-अधर्माख्यायी हैं-जो श्रुतचारित्ररूप धर्म के उपदेशक नहीं हैं, अथवा-'अधर्म' इस रूप से जिनकी प्रसिद्धि है, धर्म को उपादेय रूप से जो नहीं देखते हैं ऐसे अधर्मप्रलोकी हैं, 'अहम्मपलजमाणा, अहम्मसमुदायारा अह. म्मेण व वित्ति कप्पेमाणा विहरंति' अधर्म में अनुराग रखते हैं,
ચારિત્ર રૂપ ધર્મના આચરણ કરતાં ભિન્ન આચરણ કરનારા છે એટલે કે અતચાસ્ત્રિાચરણથી રહિત છે, તચાત્રિ રૂપ ધર્મના અનુયાયીઓ કરતાં ભિન્ન આચરણ કરનારા છે, અધર્માનુગ (અધર્માચરણમાં લીન છે-અધર્મને અનુસરનારા છે) છે, અધર્મિષ્ટ છે, અધર્માખ્યાયી છે, અધમંપ્રકી એટલે કે ધમનેજ જેવાવાળા છે, જેને ધમી ઈષ્ટ હોય છે તેને ધર્મિષ્ટ કહે છે અથવા જે માણસ ખૂજ જ ધાર્મિક છે તેને ધર્મિષ્ટ કહે છે. તેના કરતા વિપરીત સ્વભાવના માણસને અધર્મિષ્ટ, અથવા અધર્મિષ્ઠ કહે છે. જેઓ શ્રતચારિત્ર રૂપ ધમના ઉપદેશકે નથી તેમને અધર્માખ્યાયી કહે છે, ધમને ઉપાદેય રૂપે નહીં માનનારને અધર્મ પ્રલોકી કહે છે).
___ " अहम्मपलज्जमाणा, अहम्मसमुदायारा अहम्मेण चेव वित्तिं कप्पेमाणा विहरंति" २अधर्मानुसी छे-पापानुराजा छ, २मा मम समुदाया.
શ્રી ભગવતી સૂત્ર : ૯