Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
पमेयचन्द्रिका टीका श० १२ उ० २. ३ जयन्त्याः प्रश्नोत्तरवर्णनम् ७३१ अधर्मे परज्यन्ति-अनुरक्ताः भवन्ति ये ते अँधर्मप्ररञ्जनाः-पापानुरागिणः अधर्मसमुदाचाराः-न धर्मः-आचारविचारादि चारित्ररूपः समुदाचारः-समाचरण, सप्रमोदो वा आचारो येषां ते तथाविधा:-आचारविचारशून्याः सन्तः, अधमण चैव-प्राणातिपातादिरूपेणैव च वृत्ति-जीविका कल्पयन्तः-कुर्वन्तः विहरन्तितिष्ठन्ति, 'एएसिणं जीवाणं सुत्तत्तं साहू' एतेषां खलु उपरि प्रतिपादितानां जीवानां सुप्तत्वं साधु-शोभनं वर्तते । तत्र कारणमाह-'एएणं जीवा सुत्ता समाणा नो बहूणं पाणभूयजीवसत्ताणं दुक्खावणयाए, जाव परियावणयाए वदंति' 'दुक्खावणयाए' दुःखापनतायाम्-दुःखानाम् आपना दुःखापना तस्याः भाव: तस्या-मरणरूपदुःखपापणायामित्यर्थः, यद्वा-इष्टवियोगादि दुःख हेतुमापणायाम, 'सोयावणयाए' शोचापनतायाम्-शोचापनायां-शोकपापणायाम् , दैन्यमापणायाम् , यावत्-'जूरावणयाए' जूरापनतायां शोकातिरेकेण शरीरनीर्णतापापणायाम् , 'तिप्पावणयाए' तेपाफ्नतायाम् अतिशोकाद् नयनाश्रुमुखलालादि पापानुरागी हैं, एवं अधर्म समुदाचारवाले हैं-आचारविचार आदि चारित्ररूप धर्मका आचरण जिनको नहीं है, अथवा आचार जिनका प्रमादयुक्त है-अर्थात् आचार विचार से जो शून्य हैं तथा प्राणातिपाता. दिरूप अधर्म से ही जो अपनी आजीविका चलाते हैं 'एएसिणं जीवाणं सुत्तत्तं साह' ऐसे जीवों की सुप्तता समीचीन है-क्यों कि 'एएण जीवा सुत्ता समागा नो बहूणं पाणभूयजीवसत्ताणं दुक्खावणयाए जाव परियावणयाए वहति' ऐसे ये जीव सोये रहने पर अनेक प्राणों को, भूतों को, जीवों को और सत्त्वों को मरणरूप दुःखदेने में अथवा इष्टवियोगरूप दुःखकारणों के उत्पन्न करने में यावत्-'सोशवणयाए' शोक की प्राप्ति कराने में, दैन्य की प्राप्ति कराने में, शोकातिरेक से 'जूरणરવાળા છે-એટલે કે ચારિત્ર રૂપ ધર્મના આચારવિચાર આદિથી જેઓ વિરહીત છે અથવા પ્રમાદયુક્ત આચારવાળા છે, અને જેમાં પ્રાણાતિપાત આદિ રૂપ म 43 r तानी निवड यावे छे, " ९एसि ण जोवाण' सुत्तत्त साहू" मेव वानी सुसा१स्था ४ सारी माय छ, ४१२६५ “एए ण' जाव सुत्तासमाणा नो बहूर्ण पाणभूयजीवसत्ताण दुक्खावणयाए जाव परियायणयाए" at यारे सूता डाय छ त्यारे भने प्रायन भूतान, જીવોને, અને સને મરણ રૂપ દુઃખ દેવામાં, ઈષ્ટવિયેગ રૂપ દુઃખકારણેને उत्पन्न ४२वाभां, "सोयावणयाए " तभने शेयुत ४२वाने हैन्यन प्रालि
શ્રી ભગવતી સૂત્ર : ૯