Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 743
________________ प्रमेयचन्द्रिका टीका श० १२ उ० २ ० ३ जयन्त्याः प्रश्नोत्तरवर्णनम् ७२९ भंते ! साहू जागरितं साहू ?' हे भदन्त ! कि सुप्तत्वं साधु- समीचनम् वर्तते ? किंवा जागरिकत्वं साधु- समीचीनं वर्तते ? तत्र जागरणं जागरः सोऽस्यास्तीति जागरिकस्तदभावो जागरिकत्वम् इत्यर्थः, भगवानाह - 'जयंती ! अत्थे गइयाणं जीवाणं सुतत्तं साहू, अत्येगइयाणं जीवाणं जागरियत्तं साहू ' हे जयन्ति ! अत्स्येकेषां जीवानां सुप्तत्वमेव साधु- समीचीनं भवति, अथ च अस्त्येकेषां जीवांन जtगरिकत्वमेव साधु- समीचीनं भवति, जयन्ती तत्र कारणं पृच्छति' से केण भंते! एवं बुच्च-अत्थेगइयाणं जाव साहू ? ' हे भदन्त ! तत् - अथ केनार्थेन यावत् एवमुच्यते अस्त्ये केषां यावत्-जीवानां सुप्तत्वं साधु, अथ च अस्त्येकेषां जीवानां जागरिकत्वं साधु इति ?, भगवानाह - जयंती | जे इमे जीवा अहम्मिया, अहम्माणुया, अम्मिट्ठा, अहम्मदखाई, अहम्मपलोई' हे जयन्ति । ये इमे खल भंते! साहू जागरित्त साहू' हे भदन्त ! सुप्तता समीचीन है या जागरण समीचीन है ? इसके उत्तर में प्रभु कहते हैं-'जयंती ! अस्थेगइयाण जीवाणं सुतत साहू, अत्थेगइयाण जीवाणं जागरियस साहू ' हे जयंति ! कितनेक जीवों की सुसता ठीक है तथा कितनेक जीवों की जाग्रतावस्था ही ठीक है। अब जयंती इस प्रकार के कथन में 'से केण भंते । एवं युच्चइ, अस्थेगइयाणं जाव साहू ' हे भदन्त ! आप ऐसा किस कारण से कहते हैं कि कितनेक जीवों की केवल सुप्तता ही समचीन है और कितनेक जीवों की केवल जाग्रतावस्था ही समीचीन है' इस प्रकार से पूछती हुई जयन्ती श्राविका कारण जानना चाहती है-: कारण प्रकट करने के अभिप्राय से प्रभु कहते हैं- 'जे इमे जीवा अहम्मिया हवे कयन्ती महावीर अनुने भेवे। प्रश्न पूछे छे " सुतत भंते ! साडू जागरियत्तं साहू, " हे लभवन् ! सुप्तता ( अधवानी अवस्था) सारी छे જાગરણ સારું છે -तव महावीर अलुना उत्तर- " जयंती ! अत्थेगइयाणं जीवाणं सुत्तत साहू, अत्थेगइयाण जीवाण जागरियत्त साहू " हे न्यति ! सा भवेो सुप्त २३ એ સારૂં છે અને કેટલાક જીવા જાગૃત રહે તે સારૂ છે. આ પ્રકારના જવાખનું કારણ જાણવા માટે જયન્તી પ્રભુને આ પ્રકારના પ્રશ્ન પૂછે કે- ૨ केणद्वेण भंते! एव वुच्चर, अत्येगइयाणं जाव साहू " हे भगवन् । आय કારણે એવુ કહેા છે કે કેટલાક જીવાની સુસાવસ્થા જ સારી લાક જીવેાની જાગૃતાવસ્થા જ સારી છે ? શા भने हैट महावीर प्रभुता उत्तर-" जे इमे जीवा अहम्मिया म्मिट्ठा, अहमक्साई अहम्मपलोई ” के नयति ! वो શ્રી ભગવતી સૂત્ર : ૯ अम्माणुया, अहधार्मिक छे श्रुत


Page Navigation
1 ... 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760