Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० १२ ३० १ ० ४ शङ्खश्रावकचरितनिरूपणम्
६९७
"
अत्रादीत् - 'कोहवसट्टे णं भंते! जीवे कि बंध, किं पकरेड़, किं चिणाह, किं उवचिणाइ ?' हे भदन्त ! क्रोधवशार्त्तः खलु क्रोधस्य वशात् - आर्त :- क्रोधवशवर्ती सन् जीवः कियत्संख्यकं कर्मबध्नाति ? किं कर्म प्रकरोति ? किं कर्मचिनोति ? किं कर्मसंचयं करोति ? कि कर्म उपचिनोति ? किं कर्मोपचयं करोति ? इति प्रश्नः, भगवानाह - 'संखा ! कोहवसट्ठे णं जीवे आउयवज्जाओ सत्त कम्मपगडीओ सिटिलबंधणबद्धाओ, एवं जहा पढमसए असंवुडस्स अणगारस्स जाव अणुपरियट्टई ' हे शङ्ख ! क्रोधवशा:- क्रोधवशवर्ती खलु जीवः, आयुष्कवर्जाः - आयुष्ककर्म वर्ज यित्वा सप्तकर्मप्रकृतीः शिथिलबन्धनबद्धा: - शिथिलबन्धनै बद्धाद्भवन्ति तर्हि ताः सप्तशिथिल बन्धनद्धाः कर्मप्रकृतीः दृढबन्धनवद्धाः करोति इत्यभिप्रायेणाह एवं पूर्वोक्तरीत्या यथा प्रथमशतके प्रथमोद्देश असंवृतस्य अनगारस्य प्रकरणे प्रतिपादितं तथैव अत्रापि प्रतिपत्तव्यम् यावत् स संसारकान्तारे अनुपर्यटति-परिबंध, किं पकरे, किं चिणाइ, किं उवचिणाह' हे भदन्त ! क्रोध के यश से दुःखी हुआ जीव-क्रोधवशवर्ती बना हुआ जीव कितनी कर्म प्रकृतियों का बंध करता है? किस कर्म को वह करता है ? किस कर्म का वह चय करता है ? किस कर्म का वह संचय करता है ? और किस कर्म का वह उपचय करता है ? इसके उत्तर में प्रभु कहते हैं - 'संखा ! कोहवसणं जीवे आउयवज्जाओ सत्तकम्मपगडीओ सिढिलबंधणवद्धाओ एवं जहा पढमसए असंवुडस्स अणगारस्स जाव अणुपरियहइ ' हे शंख ! क्रोधवशवर्ती हुआ जीव शिथिल बन्धन से बद्ध हुई आयुसिवाय सात कर्म प्रकृतियों को गाढबन्ध से बंधी हुई बना लेता है। इस विषय का कथन प्रथमशतक में असंवृत अनगार के प्रकरण में किया जा चुका है। सो वैसा ही कथन यहां पर भी समझना चाहिये ! ऐसा चिणाइ, किं उवचिणाइ ? " हे भगवन् ! डोधने वशवती थयेला व डेरखी ક્રમ પ્રકૃતિના મધ કરે છે? તે કયુ* ક્રમ કરે છે? તે કયા કમના ચય કરે છે? તે કયા ક્રમના સચય કરે છે ? અને તે કયા કમતા ઉપચય કરે છે ? महावीर प्रभुना उत्तर- " संखा ! कोहवसट्टेणं जीवे आउयवज्जाओ सत्त कम्मपगडीओ सिटिबंधणवद्धाओ एवं जहा पढमसए असंवुडरस अणगारस्स जाव अणुपरियट्ठइ " हे शम ! अधने अधीन मनेसेो भव शिथिल अन्ध वडे ખધાયેલી આયુ સિવાયની સાતે કમ'પ્રકૃતિને ગાઢ અન્ય વડે ખાંધેલા કરે છે. પહેલા શતકના અસંવૃત અણુગારના પ્રકરણમાં આ વિષયને અનુલક્ષીને જે કથન કરવામાં આવ્યું છે, તે સમસ્ત કથન અહી' પણુ ગ્રહણ કરવું જોઇએ. એવા ક્રોધી જીવ આ સ'સાર રૂપી અટવીમાં પરિભ્રમણ કર્યાં કરે છે,
भ० ८८
શ્રી ભગવતી સૂત્ર : ૯