Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० १२ उ० २ ० १ उदायमराजवर्णनम्
७०९
Fori rani saratकस्य राज्ञो भगिनी, मृगावत्या देव्याः ननन्दा - पति मगिनि, वैशालिश्रावकाणाम् वैशालिको भगवान् महावीरस्तस्य वचनं शृण्वन्ति श्रान्तिवा सिकत्वादिति वैज्ञानिक श्रावकास्तेषाम्, आर्हतानाम् - अर्हद्भक्तानाम् श्रमणानाम्, पूर्वशय्यावरा - मथमस्थानदात्री, साधवः पूर्व समागताः सन्त स्तद्गृहे एव प्रथमं वसति याचन्तेस्म तेषां वसतेः स्थानदात्रीत्वेन प्रसिद्धस्वादिति सा पूर्व शय्यातपदेन प्रसिद्धा आसीत् सा का - इत्याह-जयन्ती नाम श्रमणोपासिका आसीत्, सा च जयन्ती सुकुमार यावत् पाणिपादा, सुरूपा-परमसुन्दरी, अभिगत यात्रत - जीवानीवा - विदितजीवाजीवतत्वा विहरति अस्ति । सू० १ ॥
मूलम् - तेणं कालेणं, तेणं समएणं, सामीसमोसढे, जाव परिसा पज्जुवासइ । तपणं से उदायणे राया इमीसे कहाए लट्टे समाणे तुट्ठे कोडुंबिय पुरिसे सहावेइ, सद्दावित्ता, एवं वयासी - खिप्पामेव भो देवाणुपिया ! कोसंबिं नयरिं सभितरजाव सुरुवा अभिगय जाब विहरइ ' उस कौशाम्बी नगरी में सहस्रानीक राजा की पुत्री जयन्ती नाम की श्रमणोपासिका रहती थी यह शतानीक राजाकी बहिन थी उदाधन राजा की फुआ थी मृगावती देवी की ननन्द थी तथा शालिक भगवान् महावीर के वचनों को सुनने सुनाने में रसिक होने के कारण उनके साधुओं की प्रथम शय्यातरस्थानदात्री थी जब जब साधु आते तब वे पहिले उससे ही वसति की याचना करते थे इसलिये यह उनके ठहरने के लिये स्थानदानीरूप से प्रसिद्ध थी अतः इसी कारण यहां उसे प्रथमशय्यातर" पद से विशिष्ट करके कहा गया है। यह हाथ पैरों से बहुत सुकुमार थी परमसुन्दरी थी जीव अजीव आदी जीवाजीवतत्व की ज्ञाता थी || सू० १ ॥
66
રહેતી હતી તે શતાનીક રાજાની બેન થતી હતી, દાયન રાજાની ફાઈ થતી હતી અને મૃગાવતીની નદ થતી હતી. તે શ્રમણેાની ઉપાસક હતી ભગવાન મહાવીરના વચનેાને શ્રવણુ કરવાની રુચિવાળી હાવાને કારણે તે તેમના સાધુએ ની પ્રધાન સ્થાનદાત્રી હતી મહાવીર પ્રભુના त्यां माश्रयस्थान अवश्य भजी रहेतु, ते
કાઈ પણ સાધુને તેને येतेने भाटे सही " प्रथम
शय्यातर
પ્રથમ સ્થાન દાત્રી ’’વિશેષણના પ્રયાગ કરાયા છે તે સુકુમાર આદિ વિશેષણથી યુક્ત હતી, ઘણી જ સુંદર હતી અને જીવ અજીવ વિગેરે જીવા જીવ તત્ત્વનીજ્ઞાતા હતી, ઇત્યાદિ વર્ણન અહીં' ગ્રહણ કરવુ' //સૂ॰૧
ܕܕ
wwer
શ્રી ભગવતી સૂત્ર : ૯