Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 722
________________ भगवती सूत्रे सुकुमाल जाव सुरूवा समणोवासिया जाव विहर' तत्र खलु कौशाम्ब्यां नगर्यां सहस्रानीकस्य राज्ञः स्नुषा-पुत्रवधूः शतानीकस्य राज्ञो भार्या, चेटकस्य राशो वैशाली भूपतेः, दुहिता कन्या, उदायनस्य राज्ञो माता-जननी, जयन्त्याः श्रमगोपासिकायाः भातृजाया- मातृपत्नी, मृगावती नाम देवी आसीत्, वर्णकः, अस्याः मृगावत्याः वर्णनं देवानन्दादिवर्णनवद विज्ञेयम्, सा च मृगावती देवी सुकुमार यावत्पाणिपादा, सुरूपा - परमसौन्दर्यवती श्रमणोपासिका यावत्-व्यअनलक्षणगुणोपेता विहरति तिष्ठति, 'तत्य णं कोसंबीए नयरीए सहस्साणीयस्स रण्णो धूषा सयानीयस्तरणो भगिणी उदायणस्स रणो पिउच्छा मिगावईए देवीए नणंदा वेसाली सावयाणं अरहंताणं पुव्वसिज्जायरी जयंती नामं समणोवासिया होत्या, सुकुमाल जात्र सुरुवा अभिगय जाव विहरइ ' तत्र खलु कौशाभाउजा मिगावई नाम देवी होत्था-वण्णओ, सुकुमाल जाव सुरूया समणोवासिया जाव विरह उस कौशांबी नगरी में मृगावती नामकी देवी थी यह सहस्रानीक की पुत्रवधू थी, शतानीक राजा की भार्या थी वैशाली के राजा चेटक की कन्या थी, उदायन राजाकी माता थी और श्रमणोपासका जयन्ती की भाभी थी इसका वर्णन देवानन्दा आदि के वर्णन की तरह से जानना चाहिये यह मृगावती सुकुमार हाथ पैर वाली थी परम सौन्दर्य युक्त थी श्रमण जनों की उपासिका यी यावत् इसका शरीर व्यञ्जनलक्षणो से युक्त था ' तत्थ णं कोसंबीए नगरीए सहरसाणीयस्स रण्णो धूया, सयाणीयस्स रण्णो भगिणी, उदापणस्स रण्णो पिउच्छा मिगावईए देवीए नणंदा वेसालीसावयाण अरहंताणं पुण्वसिज्जायरी जयंती नाम समणोवासिया हथा, सुकुमाल 3 ७०८ देवी होत्या, वण्णओ, सुकुमाल जाव सुरूवा समणोवासिया जाव विहरइ ” ते કૌશામ્બી નગરીમાં જે મૃગાવતી નામની શ્રાવિકા રહેતી હતી તેના પરિચય હવે કરવામાં આવે છે. તે હસ્રાનીક રાજાની પુત્રવધુ, શતાનીક રાજાની ભા, વૈશાલીના રાજા ચેટકની કુંવરી, ઉદાયન રાજાની માતા અને જયન્તી શ્રવિકાની ભેાજાઈ થતી હતી તેવાનદા આદિ જેવુ. વન સમજવું તે મૃગાવતી સુકુમાર ચરણુ અને કરથી યુક્ત હતી, અતિશય સૌ સપન્ન હતી, શ્રમણેાની ઉપાસક હતી. અને તેનુ શરીર ઉત્તમ લક્ષણેાથી યુક્ત હતુ. " तत्थ णं कोसंबीए नयरीए सहरसाणीयस्स रण्णा धूया, सयाणीयर भगिणी, उदायणस्स रण्णो पिउच्छा, मिगावईए देवीए नणंदा, बेसालीसावयाणं अहंताणं पुब्वसिज्जायरी जयंती नाम समणोवासिया होत्था, सुकुमाल जाव सुरूवा अभिगय जाव विहरs " ते शाम्मी नगरीमां सडुखानी रामना पुत्री भयन्ती શ્રી ભગવતી સૂત્ર : ૯

Loading...

Page Navigation
1 ... 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760