Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 734
________________ ७२० भगवतीसत्रे विहरंति, एएसिं णं जीवाणं सुत्तत्तं साहू, एएणं जीवा सुत्ता समाणा, नो बहूणं पाणभूयजीवसत्ताणं दुक्खावणयाए जाव परियावणयाए वहति, एएणं जीवा सुत्ता समाणा अप्पाणं वा, परं वा, तदुभयं वा, नो बहूहिं अहम्मियाहिं संजोयणाहिं संजोएत्तारो भवति । एएसि जीवाणं सुत्नत्तं साहू | जयंती ! जे इमे जीवा धम्मिया, धम्माणुया जाव धम्मेणं चेव वित्तिं कप्पेमाणा विहरति, एएसि णं जीवाणं जागरियत्तं साहू, एएणं जीवा जागरा समाणा बहूणं पाणाणं जाव सत्ताणं अदुक्खावणयाए, जाव अपरियावणियाए वहंति, तेणं जीवा जागरमाणा अप्पानं वा, परं वा, तदुभयं वा, बहूहिं धम्मियाहिं संजोयणाहिं संजोएत्तारो भवंति, एएणं जीवा जागरमाणा धम्मजागरियाए अप्पाणं जागरइन्तारो भवंति, एएसि णं जीवाणं जागरियत्तं साहू, से तेणद्वेणं जयंती ! एवं बुच्चइ - अत्थेगइयाणं जीवाणं सुत्ततं साहू, अत्थेगइयाणं जीवाणं जागरियन्तं साहू । बलियत्तं भंते ! साहू दुब्बलियतं साहू जयंती ! अत्थेगइयाणं जीवाणं बलियतं साहू अत्थेगइयाणं जीवाणं दुब्बलियत्तं साहू, से केणट्टेणं भंते! एवं वृच्चइ - जाव साहू | जयंती ! जे इमे जीवा अहम्मिया जाव विहरति, एएसि णं जीवाणं दुब्बलियत्तं साहू, एएणं जीवा एवं जहा सुत्तस्स तहा दुम्बलियस्स वक्तव्वया भाणियव्वा, बलियस्स जहा जागरस्त तह भाणियव्वं जाव संजोएत्तारो भवति, एपति णं जीवाणं बलियत्तं साहू, से तेण्टेणं जयंती ! एवं बुच्चइ-तं चैव जाव શ્રી ભગવતી સૂત્ર : ૯

Loading...

Page Navigation
1 ... 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760