Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 737
________________ प्रमेयचन्द्रिका टीका श०१२ उ०२ सू०३ जयन्त्याः प्रश्नोत्तरवर्णनम् ७२३ कस्य यथा जागरस्य तथा भणितव्यम् यावत् संयोजयितारो भवन्ति, एतेषां खलु जीवानां बलिकत्वं साधु, तन तेनार्थेन जयन्नि ! एवमुच्यते-तदेव यावत् साधु । दक्षत्वं भदन्त ! साधु, आलसिकत्वं साधु ? जयन्ति ! अस्त्येकेषां जीवानां दक्षत्वं साधु, अस्त्येकेषां जीवानाम् आलसिकत्वं साधु ! तत् केनार्थेन ! भदन्त ! एवमुच्यते तदेव यावत् साधु ? जयन्ति ! ये इमे जीवाः अधार्मिकाः यावत् विहरन्ति, एतेषां खलु जीवानाम् आलसिकत्व साधु, एते खलु जीवाः अलसाः सन्तो नो बहूनां यथा सुप्तास्तथाअलसाः भणितव्याः, यथा जागरास्तथादक्षा भणितव्याः यावत् संयोजयितारो भवन्ति, एते खलु जीवाः दक्षाः सन्तो बहुभिः आचार्यवैयावृत्त्यैः यावत्-उपाध्यायवैयावृत्त्यैः, स्थ. विरवैयावृत्त्यैः तपस्विवैयावृत्यैः ग्लानवैयावृत्यैः, शैक्षवैयावृत्यैः, कुलवैयावृत्त्यैः, गणवैयावृत्त्यैः, सङ्घवैयारत्यैः, साधर्मिकवैयावृत्यैः आत्मानं संयोजयितारो भवन्ति, एतेषां खलु जीवानाम् दक्षत्वं साधु, तत् तेनार्थेन तदेव यावत् साधु, श्रोतेन्द्रियवशातः खलु भदन्त ! जीवः किं बध्नाति ? एवं यया क्रोधवशास्तिथैव यावत् अनुपर्यटति, एवं चक्षुरिन्द्रियवशात्तॊऽपि, एवं यावत् स्पर्शेन्द्रियवशातॊऽपि यावत्अनुपर्यटति । ततः खलु सा जयन्ती श्रमणोपासिका श्रमणस्य भगवतो महावीरस्य अन्तिके एतमर्थं श्रुत्वा, निसभ्य हृष्टतुष्टा, शेषं यथा देवानन्दायास्तथैव प्रव्रजिता यावत्-सर्वदुःखमहीणा, तदेव भदन्त ! तदेवं भदन्त ! इति ।।सू० ३॥ टीका-अथ जयन्त्याः श्रमणोपासिकायाः सिद्धिवक्तव्यतां प्ररूपयितुमाह'तएणं सा' इत्यादि, 'तएणं सा जयंती समणोपासिया समणस्स भगवओ महावीरस्स अंतिए धम्म सोचा निसम्म हट्ठट्टा' ततः खलु सा जयन्ती श्रमणोपा. सिका श्रमणस्य भगवतो महावीररुप अन्ति के-समीपे धमै श्रुत्वा, निशम्य-हदि 'तएणं सा जयंती समणोवासिण' इत्यादि। टीकार्थ-इस सूत्र द्वारा सूत्रकारने जयन्ती श्रमणोपासिका की सिद्धि के संबन्ध में वक्तव्यता कही है-'तएणं सा जयंती समणो. वासिया, समणस्स भगवओ महावीरस्स अंतिए धम्मं सोच्चा निसम्म हतुट्टा' इसके बाद उस अमणोपासिका जयन्ती ने श्रमण भगवान् " तरण सा जयंती समणोवालिया" त्या:ટીકાર્થ-સૂત્રકારે આ સૂત્રમાં જયન્તી શ્રાવિકાએ સિદ્ધિ પદની પ્રાપ્તિ ॐवी शत शतनु न अयु छ-" तएण' सा जयंती समणोवासिया, समणस्स भगवओ महावीरस्स अतिए धम्म सोंच्चा निसम्म हतुदा" श्रम सम. વાન મહાવીરની સમીપે ધર્મોપદેશ શ્રવણ કરીને અને તેના ઉપર મનન શ્રી ભગવતી સૂત્ર: ૯

Loading...

Page Navigation
1 ... 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760