Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० १२ १०२ . ३ जयन्त्याः प्रश्नोत्तरवर्णनम् ७२१ साहू। दक्खत्तं भंते! साहू आलसियत्तं साहू ? जयंती! अत्थेगइयाणं जीवाणं दक्खत्तं साहू, अत्थेगइयाणं जीवाणं आलसियत्तं साहू ?। से केणटेणं भंते ! एवं वुच्चइ--तं व जाव साहू ? जयंती! जे इमे जीवाअहम्मियाजाव विहरंति, एएसिणंजीवाणं अलसियत्तं साहू, एएणं जीवा अलसा समाणा नो बहूणं जहा सुत्ता तहा अलसा भाणियव्वा, जहा जागरा तहा दक्खा भाणि. यव्वा, जाव संजोएत्तारो भवंति, एएणं जीवा दक्खा समाणा बहूहिं आयरियवेयावच्चेहिं जाव उवज्झायवेयावच्चेहि, थेरवे. यावच्चेहि, तवस्सिवेयावच्चेहि, गिलाणवेयावच्चेहिं, सेहवेयाबच्चेहि, कुलवेयावच्चेहिं गणवेयावच्चेहिं, संघवेयावच्चेहि, साहम्मियवेयावच्चेहिं, अत्ताणं संजोएत्तारो भवंति, एएसि गं जीवाणं दक्खत्तं साहू, से तेणटेणं तं चेव जाव साह । सोइंदि यवसटेणं भंते ! जीवे किं बंधइ ? एवं जहा कोहवसट्रे तहेव जाव अणुपरियदृइ, एवं चक्खिदियवसट्टे वि, एवं जाव फार्सिदियवसट्टे जाव अणुपरियट्टइ। तएणं सा जयंती समणोवासिया समणस्स भगवओ महावीरस्स अंतिए एयमझं सोचा, निसम्म हतुट्ठा सेसं जहा देवाणंदाए तहेव पव्वइया जाव सव्वदुक्ख. प्पहीणा । सेवं भंते! सेवं भंते ! त्ति ॥सू०३॥
छाया-ततः खलु सा जयन्ती श्रमणोपासिका श्रमणम्य भगवतो महावीरस्य अन्तिके धर्म श्रुत्वा निशम्य दृष्टतष्टा श्रमणं भगवन्तं महावीरं वन्दते, नमस्यति, पन्दित्वा, नमस्यित्वा, एवम् अवादीत-कथं खलु भदन्त ! जीवाः गुरुकत्वं हव्यमागच्छति ? जयन्ति ! प्राणातिपातेन यावत् मिथ्यादर्शनशल्येन, एवं खलु जीवा
શ્રી ભગવતી સૂત્ર : ૯

Page Navigation
1 ... 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760