Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Los
प्रमेयचन्द्रिका टीका श०१२ उ०२१०१ उदायनराजवर्णनम् चम्पानगरी वर्णनवदवसे यम् । चन्द्रावतरणं नाम चैत्यम्-उद्यानम् आसीत् , वर्णकः, अस्य चन्द्रावतरणस्य चैत्यस्य वर्णनम् पूर्णभद्रनामकचैत्यवर्णनवद् विज्ञेयम् । 'तत्थ णं कोसंबीए नयरीए सहस्साणीयस्स रण्णो पोत्ते, सयाणीयस्स रण्णो पुत्ते चेडगस्स रणो नत्तुए, मिगावतीए देवीए अत्तए, जयंतीए समणोवासियाए भत्तिज्जइ उदायणे नामं राया होत्था, वण्णओ' तत्र खलु कौशाम्ब्यां नगर्याम्, सहस्रानी. कस्य राज्ञः पौत्रः-पुत्रस्यापत्यम् , शतानीकस्य राज्ञः पुत्रः, चेटकस्य राज्ञो नप्तापुत्रीपुत्रः, मृगावत्या देव्याः आत्मनः-तन्नः, जयन्त्याः श्रमणोपासिकायाः भाजः-भातपुत्रः, उदायनो नाम राना आसीत् , वर्णकः, अस्य उदायनस्य राज्ञो वर्णनं कूणिकराजादिवर्ण नवदवसेयम् , 'तस्थ णं कोसंबीए नयरीए सहस्साणीयस्स रणो सुण्हा सयाणीयस्स रणो भज्जा चेडगस्स रण्णो धृया, उदायणस्स रण्णो माया जयंतीए समणोवासियाए, भाउज्जा, मिगावती नामं देवो होत्था, वण्णो, रण नाम का उद्यान था इसका भी वर्णन पूर्णभद्र चैत्य के वर्णन की तरह से ही जानना चाहिए। 'तस्थ णं कोसंबीए नयरीए सहस्सा. णीयस्स रण्णो पोत्ते सयाणीयस्स रणो पुत्ते, चेडगस्स रणो नत्तुए, मिगावतीए देवीए अत्तए, जयंतीए समणोवासियाए भत्तिजए उदायणे नाम राया होत्था-वणओ' उस कौशांबी नगरी में उदायन नाम का राजा था यह सहस्रानीक राजा का पौत्र था-पुत्र का पुत्र था-शतानीक राजा का पुत्र था, चेटक राजा का नाती था-पुत्री का पुत्र था, मृगावती देवी का पुत्र था-जयन्ती श्रमणोपासिका का भतीजा-भाई का पुत्र था इसका वर्णन कूणिक राजाकी तरह जानना चाहिये। तत्थण कोसंबीए नयरीए सहस्साणीयस्स रणो सुहा, सयाणीयस्स रणो भन्जा चेडगस्स रण्णो धूया, उदायणस्स रणो माया जयंतीए समणोवासियाए નગરીનું વર્ણન સમજવું આ નગરીમાં ચાવતરણ નામનું ઉઘાન હતું તેનું व पूर्णभद्र थैत्याना न ४ सभा. “ तत्थणं कोसंबीए नयरीए सहस्साणीयस्स रण्णो पोते सयाणीयस्स रण्णो पुत्ते, चेडगग्स रण्णो नत्तुए, मिगावतीए देवीए अत्तए, जयंतीए समणोवासियाए भत्तिज्जइ, उदायणे नाम राया होत्था, वण्णओ" તે કૌશામ્બી નગરીમાં ઉદાયન નામનો રાજા હતો તે સહસાનીક રાજાને પૌત્ર અને શતાનીક રાજાનો પુત્ર હતો તે ચેટક રાજાની દીકરીને દીકર અને મૃગાવતીને પુત્ર હતે જયન્તી શ્રાવિકાને તે ભત્રીજે (ભાઈને પુત્ર) थत त पूणि २ तेनु वन सम. “ तत्थणं कोसंबीए नयरोय सहस्साणीयास रगो सुण्हा, सयाणीयस्स रण्णो भज्जा, चेडगस्त रणो धूया, उदायणस्त रण्णो माया, जयंतीए समणोवासियाए भाउज्जा मिगावई नाम
શ્રી ભગવતી સૂત્ર: ૯